________________
६२
[ वृत्ति: १
सारस्वतव्याकरणम् ।
हसान्ताः स्त्रीलिङ्गाः १०
अथ हसान्ताः स्त्रीलिङ्गाः प्रदर्श्यन्ते ॥ ॥ तत्र हकारान्त उपा - नहशब्दः ॥ ३१० नहो धः १ ॥ नही हकारस्य धकारादेशो भवति धातोर्झसे परे नान्नश्च रसे पदान्ते च ॥ वावसाने ( सू० २४० ) उपानत् उपानद् उपानहौ उपानहः । खसे चपा इसानाम् ( सू० ८९ ) उपानत्सु । हेउपानत् हेउपानद् हेउपानहौ हेउपानहः ॥ वकारान्तो दिवशब्दः ॥ ३११ दिव औ २ ॥ दिवः औ । दिवो वकारस्य औकारादेशो भवति सौ परे ॥ इयं खरे ( सू० ३३ ) द्यौ दिवौ दिवः । दिवम् ॥ ३१२ वामि ३ ॥ दिवो वकारस्य वा आत्वं भवति अमि परे । द्याम् दिवौ दिवः । दिवा ॥ ३१३ उ रसे ४ ॥ उरसे । दिवो वकारस्य उकारादेशो भवति रसे पदान्ते च ॥ द्युभ्याम् धुभिः । दिवे द्युभ्याम् द्युभ्यः । दिवः षु । द्यौः हे देवौ हेदिवः ॥ रेफान्तश्चतुर्शब्दो बहुवचनान्तः ॥ ३१४ त्रिचतुरोः स्त्रियां तिसृचतसृवत् ५ ॥ त्रिचतुरोः स्त्रियां तिसृचतसृ । ऋवदित्यव्ययम् । स्त्रियां वर्तमानयोस्त्रिचतुरर्शब्दयोस्तिसृ चतसृ इत्येतावादेशौ भवतः । ऋकारश्च ऋवत् ॥ ततः तुरा ( सू० १८९ ) इत्यार् भवति । ऋ रम् (सू० ४० ) तिस्रः तिस्रः तिसृभिः तिसृभ्यः तिसृभ्यः || ३१५ तिसृचतसृशब्दयोर्नामि दीर्घत्वं न वक्तव्यम् ६ ॥ छन्दसि वा दीर्घत्वम् । तिसृणां - तिसृणाम् । तिसृषु ॥ चतस्रः चतस्रः चतसृभिः चतसृभ्यः चतसृभ्यचतसृणाम्-चतसृणाम् चतसृषु । स्त्रियामिति त्रिचतुरोर्विशेषणास्त्रिः यां गौणयोर्नेतावादेशौ स्तः । प्रियास्त्रयस्त्रीणि वा यस्याः सा प्रियत्रिः प्रियत्री प्रियत्रयः । बुद्धिवत् । यदा स्त्रियां मुख्यौ लिङ्गान्तरे गौणौ तदादेशौ स्त एव । प्रिया स्तिस्रो यस्य सः प्रियतिसा । सेरा ( सू०