SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ सू०२६४-२७३] हसान्ताः पुंलिङ्गाः ९ १९ ब्रह्महभ्यः । ब्रह्मनः ब्रह्मघ्नोः ब्रह्मनाम् । ब्रह्मनि-ब्रह्महणि ब्रह्मनोः ब्रह्महसु । हेब्रह्महन् हेब्रह्महणौ हेब्रह्महणः ॥ पूषा पूषणौ पूषणः । पूषणम् पूषणौ पूष्णः । पूष्णा पूषभ्याम् पूषभिः । पूष्णे पूषभ्याम् पूषभ्यः । पूष्णः पूषभ्याम् पूषभ्यः । पूष्णः पूष्णोः पूष्णाम् । पूष्णि-पूषणि । डौ टिलोपो वेति केचित् । पूषि पूष्णोः पूषसु । हेपूषन् हेपूषणौ हेपूषणः ॥ अर्यमा अर्यमणौ अर्यमणः । अर्यमणम् अर्यमणौ अर्यम्णः । अर्यम्णा अर्यमभ्याम् अर्यमभिः । इत्यादि । हेअर्यमन् हेअर्यमणौ हेअर्यमणः ॥ संख्याशब्दाः पञ्चनप्रभृतयो बहुवचनान्तास्त्रिषु सरूपाः । पञ्चन् जस् इति स्थिते ॥ २६४ जश्शसोलुंक ३२ ॥ षकारनकारान्तसंख्यायाः परयो सशसोलुंग्भवति ।। २६५ लुकि न तनिमित्तम् ३३ ॥ लुकि सति तन्निमित्तं कार्य न स्यात् ॥ तेन । नोपधायाः ( सू० २२१ ) इति दीर्घत्वं न । पञ्च पञ्च पञ्चभिः पञ्चभ्यः पञ्चभ्यः ॥ २६६ ष्णः ३४ ॥षकारनकारान्तसंख्यायाः परस्यामो नुडागमो भवति ॥ नोपधायाः (सू० २२१) नानो नो लोपशधौ (सू. २३४ ) पञ्चानाम् पञ्चसु । एवं सप्तन्नवन्दशन्प्रभृतयः ॥ अष्टन्शब्दस्य भेदः ॥ २६७ अष्टनो डौ वा ३५ ॥ अष्टन्शब्दात्परयो सूशसोर्वा डौ भवति । डिवाडिलोपः । अष्टौ अष्टौ अष्ट अष्ट ॥ २६८ वासु ३६ ॥ वा आ आसु । अष्टन्शब्दस्य आसु विभक्तिषु परासु वा टेरात्वं भवति । अष्टभिः-अष्टाभिः । अष्टभ्यः अष्टाभ्यः । अष्टभ्यः अष्टाभ्यः । अष्टानाम् । अष्टसु-अष्टासु । गौणत्वेऽपि आत्वं जश्शसोडौँत्वं वेत्येके । प्रियाष्टा-प्रियाष्टाः प्रियाष्टानौ-प्रियाष्टौ प्रियाष्टानः प्रियाष्टौ-प्रियाष्टाः। प्रियाष्टानं-प्रियाष्टाम् प्रियाष्टानौ-प्रियाष्टौ प्रियाष्ट्रः प्रियाष्टौ-प्रियाष्टान् प्रियाष्ट्रा-प्रियाष्टा प्रियाष्टाभ्यां-प्रियाष्टभ्याम् प्रियाष्टाभिः-प्रियाष्टभिः ।
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy