________________
४४
सारखतव्याकरणम् । [वृत्तिः१ मित्रद्रुहः । मित्रद्रुहम् मित्रद्रुहौ मित्रद्रुहः । हेमित्रध्रुग्-हेमित्रधुक्हेमित्रध्रुइ-हेमित्रध्रुट् । मित्रQहा मित्रध्रुग्भ्याम्-मित्र ध्रुड्भ्यम् मित्रध्रुग्भि -मित्रध्रुभिः । मित्रध्रुड्सु मित्रध्रुक्षु इत्यादि ॥ एवं तत्त्वमुहशब्दः । तत्त्वे मुह्यतीति तत्त्वमुक्-तत्त्वमुग्-तत्त्वमुट्-तत्त्वमुड् तत्त्वमुहौ तत्त्वमुहः । तत्त्वमुहम् तत्त्वमुहौ तत्त्वमुहः । हेतत्त्वमुक्. हेतत्त्वमुग्-हेतत्त्वमुड् हेतत्त्वमुट् । इत्यादि ॥ भारवाहूशब्दस्य भेदः । हो ढः ( सू० २४३ ) वावसाने ( सू० २४० ) भारवाट्-भारवाड् भारवाही भारवाहः । भारवाहम् भारवाही ॥ २४५ वाहो वौ शसादौ खरे १३ ॥ वाहः वः औ शसादौ खरे । वकारस्यौकारादेशो भवति शसादौ खरे परे । भारौहः । भारौहा भारवाड्भ्याम् भारवाड्भिः ॥ २४६ श्वेतवाह उक्थशास्-पुरोडाश-अवयाजां डस् रसे पदान्ते चेति वक्तव्यम् १४ ॥ डित्त्वाहिलोपः । अत्वसोः सौ ( सू० २९४ ) श्वेतवाः श्वेतवाही श्वेतवाहः । श्वेतवाहम् श्वेतवाहो श्वेतवाहः । अत्र वाहो वौ शसादौ । खरे वेति केचित् । श्वेतौहः । श्वेतौहा-श्वेतवाहा श्वेतवोभ्याम् श्वेतवोभिः । श्वेतौहे-श्वेतवाहे श्वेतवोभ्याम् श्वेतवोभ्यः। श्वेतौहः-श्वेतवाहः श्वेतवोभ्याम् श्वेतवोभ्यः । श्वेतौहः श्वेतवाहः श्वेतौहोः-श्वेतवाहोः श्वेतौहां-श्वेतवाहाम् । श्वेतौहि-श्वेतवाहि श्वेतौहोः-श्वेतवाहोः श्वेतवःसु-श्वेतवस्सु ।। अवयाः श्वेतवाः पुरोडाश्चैते कृतदीर्घाः संबुद्धौ निपात्यन्ते । चकारादुक्थशा इति केचित् । हेश्वेतवाः वेति केचित्। हेश्वेतवः हेश्वेतवाही हेश्वेतवाहः । श्वेतमासनं वहतीति श्वेतवाः इति व्युत्पत्तिः ॥ उक्थशाः उक्थशासौ उक्थशासः । उक्थशासम् उक्थशासौ उक्थशासः । उक्थशासा उक्थशोभ्याम् उक्थशोभिः । उक्थशासे उक्थशोभ्याम् उक्थशोभ्यः । उक्थशःसु-उक्थशस्सु ।