SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ ४३ सू०२४०-२४६] हसान्ताः पुंलिङ्गाः ९ झभान्तस्य झभाः स्ध्वोः ७॥ धातोझभान्तस्यादौ वर्तमानानां जबानां झभा भवन्ति सकारे ध्वशब्दे च परे नाम्नश्च रसे पदान्ते च ॥ २४० वावसाने ८ ॥ अवसाने वर्तमानानां झसानां जबा. श्चपा वा भवन्ति ॥ २४१ विरामोऽवसानम् ९ ॥ वर्णानामभावोऽवसानसंज्ञः स्यात् । गोधुक्-गोधुर गोदुहौ गोदुहः । गोदुहम् । गोदुहौ गोदुहः ॥ गोदुहा । भकारादौ । दादेर्घः ( सू० २३८) इति घत्वे कृते । आदिजबानाम् (सू० २३९ ) इत्यनेन दुकारस्य घकारे कृते । झबे जबाः ( सू० ३५) गोधुग्भ्याम् गोधुग्भिः । गोधुहे गोधुग्भ्याम् गोधुग्भ्यः । गोदुहः गोधुरभ्याम् गोधुग्भ्यः । गोदुहः गोदुहोः गोदुहाम् । गोदुहि गोदुहोः । गोधुघ् सुप् इति स्थिते । खसे चपा झसानाम् ( सू० ८९) इति ककारः । पश्चात् । किलात्षः सः कृतस्य (सू० १४१) इति षत्वम् ॥ २४२ कषसंयोगे क्षः १० ॥ ककारषकारसंयोगे क्ष इत्यक्षरं भवति ॥ गोधुक्षु । हेगोधुक्-हेगोधुग् हेगोदुही हेगोदुहः ॥ मधुलिहूशब्दस्य भेदः ॥ २४३ हो ढः ११ ॥ हकारस्य ढत्वं भवति धातोझसे परे नाम्नश्च रसे पदान्ते च । वावसाने ( सू० २४०) मधुलिट् मधुलिड् मधुलिहौ मधुलिहः । मधुलिहम् मधुलिहौ मधुलिहः । मधुलिहा मधुलिड्भ्याम् मधुलिभिः । हो ढः ( सू० २४३ ) । खसे चपा झसानाम् ( सू० ८९) मधुलिटूसु । हेमधुलिट् हेमधुलिङ् हेमधुलिहौ हेमधुलिहः । इत्यादि ॥ मित्रद्रुशब्दस्य भेदः ॥ २४४ द्रुहादीनां धत्वढत्वे वा १२ ॥दुहू मुहू मुहू स्निहू इत्येतेषां हकारस्य धत्वदत्वे वा भवतः धातोझसे परे नाम्नश्च रसे पदान्ते च । वावसाने ( सू० २४० ) मित्रध्रुगू मित्रध्रुक् मित्रधुड्-मित्रध्रुट् मित्रद्रुहौ १ इदं पाणिनीयं सूत्रमत्र केनचित्प्रसङ्गात्संगृहीतं भाति ।
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy