SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ सू० २१५-२२१] स्वरान्ताः स्त्रीलिङ्गाः ७ ब्दस्य विकल्पेन । श्रियै श्रिये श्रीभ्याम् श्रीभ्यः । श्रियाः-श्रियः श्रीभ्याम् श्रीभ्यः । श्रियाः-श्रियः श्रियोः श्रियाम् ।[श्यादीनां वामो नुह वक्तव्यः ] । श्रीणाम् । श्रियाम् । अडागमाभावे आमोप्यभावः । श्रियि श्रियोः श्रीषु । हेश्रीः हेश्रियः ॥ एवं धीहीप्रभृतयोऽप्यनीबन्ताः ॥ धीः धियौ धियः । हेधीः हेधियौ हेधियः । हीः हियो-हियः । हेहीः ॥ अवीलक्ष्मीतरीतनीधीहीश्रीणामुदाहृतः। सप्तानामेव शब्दानां सेर्लोपो न कदाचन ॥ ३६ ॥ ___ एवं भूशब्दो भ्रूशब्दश्च । भूः भुवौ भुवः । भुवम् भुवौ भुवः । भुवा भूभ्याम् भूभिः । भुवै-भुवे भूभ्याम् भूभ्यः । भुवाः-भुवः भूभ्याम् भूभ्यः । भुवाः-भुवः भुवोः भुवां भूनाम् । भुवां भुवि भुवोः भूषु । हेभूः हेभुवौ हेभुवः । एवं भ्रूशब्दः । भ्रूः ध्रुवौ भ्रवः । ध्रुवम् ध्रुवौ भ्रवः । ध्रुवा भ्रूभ्याम् भ्रूभिः । ध्रुवै भ्रुवे भ्रूभ्याम् भ्रूभ्यः । भ्रुवाः-भ्रवः भ्रूभ्याम् भ्रूभ्यः । ध्रुवाः-ध्रुवः ध्रुवोः ध्रुवां भ्रूणाम् । ध्रुवां-भ्रुवि भ्रुवोः भ्रूषु । हेभ्रूः हेभ्रुवौ हेभ्रवः ॥ एवं सुभ्रूशब्दः । सुभ्रूः सुभ्रुवौ सुभ्रवः । सुभ्रूशब्दस्य धौ हख इति केचित् । हेसुभ्रूः हेसुश्रु हेसुध्रुवौ हेसुभ्रवः ॥ वधूजम्ब्वादीनां तु नदीवद्रूपं ज्ञेयम् । वधूः वध्वौ वध्वः । हेवधु हेवध्वौ हेवध्वः । शेषं नदीवत् ॥ एवं जम्बूः जम्ब्बौ जम्ब्वः । हेजम्बु इत्यादि । ऋकारान्तो मातृशब्दस्तस्य पितृवत्प्रक्रिया । सेरा (सू० १८४) माता मातरौ मातरः । मातरम् मातरौ । स्त्रीलिङ्गत्वाच्छसि मातृः । नत्वाभावो विशेषः । शसीति दीर्घत्वम् । हेमातः हेमातरौ हेमातरः इत्यादि ॥ खसृशब्दस्य कर्तृशब्दवप्रक्रिया । खसा खसारौ खसारः । खसारम् खसारौ । शसि (सू० १२८ ) स्वसः । हेखसः हेखसारौ हेख.
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy