________________
३६
सारस्वतव्याकरणम् ।
[वृत्तिः १
नदीभ्यः । नद्याः नद्योः नदीनाम् । नद्याम् नद्योः नदीषु । २१० धौ हवः १५॥ इयुस्थानवर्जितयोरधात्वोरीदूतोः स्त्रीशब्दस्य च स्त्रियां धौ परे हखो भवति ॥ हेनदि हेनद्यौ हेनद्यः ॥ हखविधिसामर्थ्यान्न गुणः ॥ एवं गौरीगौतमीमहीसरखतीब्रह्माणीकुमारीमधुमतीप्रभृतयः ॥ गौरी गौर्यो गौर्यः । हेगौरि हेगौयौँ हेगौर्यः। गौरीम् गौ? गौरीः । इत्यादि । गौतमी गौतम्यौ गौतम्यः । हेगौतमि ॥ सरस्वती सरस्वत्यौ सरखत्यः । हेसरखति ॥ ब्रह्माणी ब्रह्माण्यौ ब्रह्माण्यः । हे ब्रह्माणि ॥ कुमारी कुमार्यो कुमार्यः । हेकुमारि । मधुमती मधुमत्यौ मधुमत्यः । हेमधुमति ॥ इत्यादि ॥ २११ कोष्टः स्त्रियां तृवद्भावः स्यात् १६ ॥ तेन क्रोष्ट्री क्रोष्ट्यौ क्रोष्ट्रयः । क्रोष्ट्रीम् । शेषं नदीवत् । हेक्रोष्ट्रि हेक्रोष्ट्रयौ हेक्रोष्ट्रयः । इत्यादि ।। ईकारान्तो लक्ष्मीशब्दः । लक्ष्मीशब्दस्येबन्तत्वाभावात्सेलोपो नास्ति। लक्ष्मीः लक्ष्म्यो लक्ष्म्यः । लक्ष्मीम् लक्ष्म्यौ लक्ष्मीः । शेषं नदीवत् । हेलक्ष्मि हेलक्ष्म्यौ हेलक्ष्म्यः ॥ स्त्रीशब्दस्येबन्तत्वात्सेलोपोऽस्ति । स्त्री ॥ २१२ स्त्रीभ्रुवोः १७ ॥ स्त्रीशब्दस्य भ्रूशब्दस्य च इयुवा भवतः खरे परे । स्त्रियौ स्त्रियः । हेस्त्रि हेस्त्रियौ हेस्त्रियः ॥ २१३ वामशसि १८ ॥ स्त्रीशब्दस्य अमि शसि च परे वा इयू भवति ॥ स्त्रियं स्त्रीम् स्त्रियौ स्त्रियः स्त्रीः । स्त्रिया स्त्रीभ्याम् स्त्रीभिः । स्त्रियै स्त्रीभ्याम् स्त्रीभ्यः । स्त्रियाः स्त्रीभ्याम् स्त्रीभ्यः । स्त्रियाः स्त्रियोः स्त्रीणाम् । स्त्रियाम् स्त्रियोः स्त्रीषु । इत्यादि ॥ श्रीशब्दस्य भेदः । ईकारान्तः श्रीशब्दः ॥ श्रयन्ते जना यां इति श्रीः। बोर्धातोरियुवौ स्वरे ( सू० १८० ) श्रियौ श्रियः । श्रियम् श्रियौ श्रियः । श्रिया श्रीभ्याम् श्रीभिः ॥ २१४ वेयुवः १९॥ इयुवन्तास्त्रियां वर्तमानात्परेषां ङितां वचनानां वा अडागमो भवति न तु स्त्रीश