SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ सू० १९१-१९५] स्वरान्ताः पुंलिङ्गाः ६ रम् क्रोष्टारौ । शसि तृप्रत्ययवद्भावाभावात् क्रोष्ट्रन् । अमि शसि तृप्रत्ययवद्भावो वेति केचित् । क्रोष्टुम् क्रोष्टन् ॥ १९१ तृतीयादौ खरादौ तृप्रत्ययान्तता वा वक्तव्या ७१ ॥ क्रोष्ट्रा-क्रोष्टुना क्रोष्टुभ्याम् क्रोष्टुभिः । क्रोष्ट्र-कोष्टवे क्रोष्टुभ्याम् क्रोष्टुभ्यः । कोष्टु:क्रोष्टोः क्रोष्टुभ्याम् कोष्टुभ्यः । क्रोष्टुः क्रोष्टोः क्रोष्ट्रोः क्रोष्ट्वोः । कृताकृतप्रसङ्गी यो विधिः स नित्यः । नित्यानित्ययोर्मध्ये नित्यविधिलवान् । इति प्रथमं नुडागमे कृते स्वरादित्वाभावात् तृप्रत्ययवद्भावो न भवति । क्रोष्ट्रनाम् । क्रोष्टरि-कोष्टौ क्रोष्ट्रोः-क्रोष्ट्वोः क्रोष्टुषु । अ. धिष्विति विशेषणाद्धकोष्टो हे कोष्टारौ हेक्रोष्टारः । ऋकारान्ता लकारान्ता एकाराताश्चाप्रसिद्धाः। कौमारास्तृप्रत्ययान्तस्य कुशेर्धातोः पृथग्रूपमाहुः । अप्रसिद्धा इति वृद्धव्यवहारे न त्वभिधानादौ । तेन 'एविष्णुरविमारुते' इत्येकाक्षरमालायां तथा अनेकार्थमञ्जर्याम् । - ऋर्दैत्यमातरि स्यादृर्देव्यामस्तु लतान्तरे। वायवादित्ये महीधे च विष्णावेऐ प्रकीर्तितौ ॥ ३५ ॥ अत्र ऋकारस्य खरादौ । ऋरम् ( सू० ३९) ऋ रौ रः । ऋम् रौ ऋन् । रा ऋभ्याम् ऋभिः । हेऋः हेरौ हेरः । इत्यादि ॥ लवर्णस्य सावर्ष्यात्पितृशब्दवत्प्रक्रिया । आ अलौ अलः । अलम् अ. लौ लन् । ला लभ्याम् लभिः । ले लभ्याम् लभ्यः । उः लभ्याम् लभ्यः । उः लोः ऋणाम् । लि लोः लषु । हेअः हेअलौ हेअलः ॥ इति लशब्दरूपाणिं ॥ ॥ एकारान्तस्य तु उद्यश्चासौ एः रविश्चेति विग्रहे विभक्तिलोपे च कृते उद्यदेः इति समस्तं नाम । उद्यदेः उद्यदयौ उद्यदयः। हेउद्यदेः हेउद्यदयौ हेउद्यदयः । समानत्वाभावान्न १ तृप्रत्ययेन तुल्यं तृप्रत्ययवत् । तस्य भावस्तस्याभावः । २ तृतीया आदियेस्य। ३ यः कृतेपि भवति अकृतेपि भवति ।।
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy