SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ २६२ सारस्वतव्याकरणम् । [ वृत्ति: ३ इष्ट्वा । भ्रमु चलने । भ्रमित्वा भ्रान्त्वा । अदो जघुः ( सू० १२९० ) जग्ध्वा || १४८३ समासे क्यप् ८ ॥ समासे सति पूर्वकाले क्यप्प्रत्ययो भवति तत्कर्तृके धातौ प्रयुज्यमाने ॥ ह्रस्वस्य पिति कृति तुक् (सू० १२४६ ) डुभृञ् धारणपोषणयोः । संभृत्वा करो - तीति संभृत्यकरोति । णमु प्रहृत्वे शब्दे च । प्रकर्षेण कायवाङ्मनो - भिर्नत्वा इति प्रणम्य गच्छति । अनञ्पूर्व इत्येके । अकृत्वा जल्पति । अकृत्वा गच्छति । अजित्वा शात्रवान्सर्वानकृत्वा विमलं यशः । अदत्त्वा वित्तमर्थिभ्यः कथं जीवन्ति भूभृतः ॥ १ ॥ १४८४ क्यपि जेर्गुणश्च ९ ॥ क्यपि लघुपूर्वस्य रयादेशोऽपि - वाच्यः ॥ परिणमयित्वा इति परिणमय्य भुङ्क्ते । विगमय्य । विग णय्य । अलघुपूर्वस्य न । तेन जेर्लोपो वाच्यः । प्रतार्य । संप्रधार - यित्वा इति संप्रधार्य । विचार्य करोति । आम्ल व्याप्तौ । आफ्नोतेर्वा । प्रापय्य । प्राप्य ॥ १४८५ दादीनां क्यपि ईत्वाभावो वाच्यः १० ॥ क्यपि स्थामी इति ईकारो न भवति ।। दो अवखण्डने । प्रदाय । प्रसाय । प्रमाय । प्रस्थाय । उप समीपे स्थित्वा इति उपस्थाय । पितेव प्रपाय प्रपीय । लोपस्त्वनुदात्ततनाम् (सू० ८८६ ) १४८६ अमस्य क्यपि वा लोपः ११ ॥ प्रकर्षेण नत्वा इति प्रणम्य-प्रणत्य । आसमन्तात् ग्रामे आगम्य - आगत्य ॥ १४८७ विपूर्वस्य दधातेः करोतेरर्थे क्यप् १२ ॥ विधाय । प्रहाय ॥ १४८८ तत्कालेऽपि क्यप् दृश्यते १३ ॥ नेत्रे निमीत्य हसति । मील संमीलने । मील संगमे । उभयपदी । अक्षिणी संमीलित्वा इति अक्षिणी 1 संमील्य हसति । चक्षुषी संमील्य हसति । मुखं व्यादत्त्वा इति
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy