________________
सू०१४७६-१४८८] क्त्वाप्रत्ययाधिकारः ९ २६१
क्वाप्रत्ययाधिकारः ९ अथ क्त्वादयः प्रत्ययाः ॥ १४७६ पूर्वकाले क्त्वा १ ॥ धातोः क्त्वा प्रत्ययो भवति पूर्वकाले समानकर्तृके धातौ प्रयुज्यमाने ॥ देवदत्तः सात्वा भुते । भुक्त्वा व्रजति ॥ १४७७ न क्त्वा सेट् २॥ सेटू क्त्वा किन्न भवति ॥ वर्तित्वा । शपित्वा । भवित्वा । सेट किम् । कृत्वा ॥ १४७८ रलो व्युपधाद्धलादेः संश्च ३ ॥ उश्च इश्च वी ते उपधे यस्य तस्माद्धलादे रलन्तात्परौ क्त्वासनौ सेटौ वा कितौ स्तः ॥ विद ज्ञाने । विदित्वा-वेदित्वा ॥ लिखित्वा द्युतित्वा। व्युपधात्किम् । वर्तित्वा । रलः किम् । सेवित्वा । हलादेः किम् । एषित्वा । सेट् किम् । भुक्त्वा ॥ १४७९ मृडमृदगुध्रगुहकुषक्लिशवदवसमुष्ग्रहिभ्यः ४. ॥ सेट् किद् भवति । मृड सुखने ! मृडित्वा । मृद क्षोदे। मृदित्वा। गुध् रोचने । गुधू रोषे। गुधित्वा । गुह रोगे । गुहू संवरणे । गुहित्वा । कुष् निष्कर्षे । कुषित्वा । क्लिश् विबाधे । क्लिशित्वा । वद व्यक्तायां वाचि । उदित्वा । वसू निवासे । उषित्वा । मुषित्वा । गृहीत्वा ॥ १४८० नोपधा. स्थफान्ताद्वा कित् ५॥ नकारोपधात् थफान्ताद्धातोः सेट् क्त्वा वा किद्भवति ॥ ग्रन्थ संदर्भ । नो लोपः (सू०७६२) प्रथित्वा-प्रन्थित्वा गुम्फू ग्रन्थने । गुफित्वा-गुम्फित्वा इत्यादि ॥ १४८१ अलंखल्वोः प्रतिषेधे क्त्वा ६॥ प्रतिषेधार्थयोरलंखलुशब्दयोः पूर्वपदयोः सतोः पूर्वकालं विनापि क्त्वा प्रत्ययो भवति ॥ अत्रालंखलुशब्दौ निषेधार्थों तयोरुपपदत्वात् । अलं भुक्त्वा न भोक्तव्यम् । भोजनं मा कुरु इत्यर्थः । खलु भुक्त्वा न भोक्तव्यम् ॥ १४८२ उदितः क्त्वा वेट ७ ॥ उदितो धातोः परस्य क्त्वाप्रत्ययस्य वा इडागमो भवति ॥ एषित्वा