SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ सू० १२१-१३५] स्वरान्ताः पुंलिङ्गाः ६ परे विसर्जनीयस्य सः उः कचिद्भवति । गूढः आत्मा ॥ इति विससंधिप्रक्रिया ॥५॥ खरान्ताः पुंलिङ्गाः ६ अथ विभक्तिविभाव्यते । सा द्विधा । स्यादिस्त्यादिश्च ॥ १२१ विभक्त्यन्तं पदम् १॥ तत्र स्यादिविभक्तिर्नाम्नो योज्यते ॥ १२२ अविभक्ति नाम २ ॥ विभक्तिरहितं धातुवर्जितं चार्थवच्छब्दरूपं नामोच्यते । कृत्तद्धितसमासाश्च प्रातिपदिकसंज्ञा इति केचित् ॥ १२३ तसात् ३ ॥ तस्मान्नाम्नः पराः स्यादयः सप्त विभक्तयो भवन्ति । तत्राप्यर्थमात्रैकत्वविवक्षायां प्रथमैकवचनं सि ॥ एकवचनम् द्विवचनम् बहुवचनम् . १ सि औ जस् २ अम् .. औ ३ टा भ्याम् भ्यस् ५ ङसि भ्याम् ६ उम् ओस् आम् ७ डि सुप अकारान्तः पुंलिङ्गो देवशब्दः । देव सि इति स्थिते । इकारः सेरिति विशेषणार्थः । १२४ स्रोर्विसर्गः ४॥ सकाररेफयोर्विसर्जनीयादेशो भवत्यधातो रसे पदान्ते च । चकारात्पदान्ते उभयोर्धा. तुनानोः । देवः । द्वित्वविवक्षायां औ । ओ औ औ (सू०४६). देवौ। बहुत्वविवक्षायां देव जस् इति स्थिते । जकारो जसीति वि शस् س भ्याम् भिस् یه भ्यस् ओस्
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy