SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ सू०१४४९-१४६०] स्त्रीप्रत्ययाधिकारः ८ २५७ योग्यं कार्यम् । वृष वृष्टौ । वृष्यम् । वर्ण्यम् ॥ १४४९ एते भावकार्ययोर्विहितास्तव्यादयस्तेऽर्ह विधौ च वक्तव्याः २७ ॥ रारोझसे दृशाम् ( सू० ७८६) दर्शनार्थी द्रष्टव्यः । द्रष्टुं अर्ह: दर्शनीयः-दृश्यः । इङ् अध्ययने । खाध्यायोऽध्येतव्यः । खाध्यायो नाम वेदः । श्रु श्रवणे । श्रवणाहः श्रोतव्यः श्रोतुं योग्यं श्रवणीयम्। मान पूजायाम् । मानितुं योग्यो मानितव्यः-माननीयः। ध्ये चिन्तायाम् । ध्याना) ध्यातव्यः । ध्यातुं योग्यो ध्यानीयः । मन ज्ञाने । मनना) मन्तव्यः । मन्तुं योग्यो मननीयः ॥ १४५० सप्रत्ययान्तादपि एते प्रत्यया भवन्ति २८ ॥ नितरां ध्यातुमेष्टव्यो निदिध्यासितव्यः । भवितुमेष्टव्यो बुभूषितव्यः बुभूषणीयः। तव्यानीयौ क्यबध्यण्याः ॥ कृत्याः पञ्च समाख्याता ध्यणक्यपौ भावकर्मणोः। तव्यानीयौ स्वरायश्व शब्दशास्त्रविचक्षणः ॥२॥ ॥ इति कृत्यप्रक्रिया ॥ ७॥ स्त्रीप्रत्ययाधिकारः ८ अथ रूयधिकारः ॥ १४५१ स्त्रियां यजां भावे क्यपू १॥ यजादेर्धातोः स्त्रियां भावे क्यप् प्रत्ययो भवति ॥ यज् बज् समज् निषद् निपत् मन् नम् विद् षुञ् शीङ् भृञ् इण् कृ इषु परिसृप परिचर अटाट्य आस् चर् जागृ हन् एते यजादयः ॥ कित्त्वात्संप्रसारणम् ॥ इज्यते सा इज्या । स्त्रीत्वादाप् । व्रज्यते सा व्रज्या । अज गतौ क्षेपणे च । समज्यते सा समज्या शिबिका । प्रकर्षण १७
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy