SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ सू० १०९-१२०] विसर्गसंधिः ५ न रेफ इत्यादि । १०९ अतोऽत्युः ६ ॥ अकारात्परस्य उकारी भवत्यति परतः । एदोतोऽतः (सू० ५१) कः अर्थः कोऽर्थः ॥ ११० हबे ७ ॥ अकारत्परस्य विसर्जनीयस्य उकारो भवति हबे परे । कः गतः को गतः । देवः याति देवो याति । मनः रथः मनोरथः ॥ १११ आदबे लोपशू ८॥ अवर्णात्परस्य विसर्जनीयस लोपशू भवत्यबे परे। देवाः अत्र देवा अत्र ॥ वाताः वाताः वातावाताः॥११२ खरे यत्वं बा ९ ॥ अवर्णात्परस्य विसर्जनीयस्य यत्वं वा भवति खरे परे। देवाः अत्र देवायत्र देवा अत्र ॥११३.भोसः १० ॥ भोस् भगोस् अघोस् इत्येतस्मात्परस्य विसर्जनीयस्य लोपश् भवत्यबे परे । भोः एहि । भो एहि । भगोः नमस्ते । भगो नमखे। अघोः याति । अघो याति ॥ ११४ नामिनो रः ११॥ नामिनः परस्य विसर्जनीयस्य रेफो भवत्यबे परे । अग्निः अत्र अमिरत्र पटुः यजते पटुर्यजते ।। ११५ रेफप्रकृतिकस्य खपे वा १२ ॥ नामिनः परस्य रेफप्रकृतिकस्य विसर्जनीयस्य खपे परे वा रेफो भवति । गीः-पतिः गीर्पतिः गी:पतिः । धूः पतिः धूर्पतिः धूपतिः ॥ ११६ र १३ ॥ रेफसंबन्धिनो विसर्जनीयस्य रेफो भवति अबे परे । प्रातः अत्र प्रातरत्र । अन्तः गतः अन्तर्गतः ॥ ११७ रिलोपो दीर्घश्च १४ ॥ रेफस्य रेफे परे लोपो भवति पूर्वस्य च दीर्घः । पुनः रमते पुना रमते । शुक्तिः रूप्यात्मना भाति शुक्ती रूप्यात्मना भाति ॥ ११८ सैषाद्धसे १५ ॥ सशब्दादेषशब्दाच १ अवर्णेत्रमेन अकार आकारश्च गृह्यते तत्र पूर्वसूत्रेण आकारस्य व्यवस्थितस्वादाकार एवात्रं शिष्यते तेन आकारात्परस्य विसर्जनीयस्य लोपरी भवत्स पर इस्येव लिम ... .. . . .
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy