________________
सू०१२९०-१३००] निष्ठाधिकारप्रक्रिया २
२३३
पूज पूजने । अन्यत्र कार्य क्तः सामान्यः । दस्तस्य नो दश्चेति चकारान्मदेनेति वाच्यम् । तेन माद्यतीति मत्तः । मदी हर्षे ॥ १२९० अदो जघुः २१ ॥ अदो जघुरादेशो भवति निष्ठायां किति तकारे परे क्यपि च ॥ उकार उच्चारणार्थः ॥ १२९१ तक्तवतू निष्ठा २२ ॥ एतौ प्रत्ययौ निष्ठासंज्ञौ स्तः ॥ तथोर्धः ( सू०७५३)। झबे जबाः (सू० ३५) । अद् भक्षणे । अद्यते स्म तत् जग्धम् किं अन्नम् । रः (सू० १२७६) दृ विदारणे । कृ हिंसायाम् । कृ विक्षेपे । ऋत इर् (सू० ८२० ) । य्वोर्विहसे (सू० ३१६) विकीर्यते स्माऽसौ विकीर्णः । जष् वयोहानौ । षकारः विद्भिदामङ् इत्यस्य विशेषणार्थः । जीर्यते स्म तत् जीर्णम् किं शरीरम् । गीर्यते स्म तत् गीर्णम् । पूरी पूर्ती । पूर्यते स्माऽसौ पूर्णः॥१२९२ र इति सूत्रंन पिपर्तेः २३ ॥ पोरुर् (सू० ९४८) पिपर्ति स्म इति पूर्तः ॥ १२९३ ल्वाद्योदितः २४ ॥ त्वादेरोदितश्च धातोः कितस्तो नो भवति ॥ लूञ् छेदने । लूयते स्माऽसौ लूनः । ज्या वयोहानौ । ग्रहां कृिति च (सू० ८७३) जीनाति स्माऽसौ जीनः । भुजो कौटिल्ये । चोः कुः (सू० २८५) भुज्यते स्माऽसौ भुग्नः । ओहाक् त्यागे । स्थामि (सू० १२४३) हीयते स्माऽसौ हीनः । षूङ दूङ डीङ् धीङ् रीङ् मीङ् दीङ् लीड् व्रीङ् एते नव ओदितः । पूङ प्राणिप्रसवे । सूयसे स्मासौ सूनः। दूङ परित्यागे । दूङ् दुःखे। दूयते स्माऽसौ दूनः । डीङ् विहायसा गतौ ॥ १२९४ डीङ् इडभाव: २५ ॥डीयते स्माऽसौ डीनः। धीङ् धारणे । धीङ् सामर्थ्ये । धीयते स्माऽसौ धीनः । रीङ् क्षरणे । रीङ् स्रवणे । रीयते स्माऽसौ रीणः। मीङ् प्राणवियोगे मी हिंसायाम् । मीयते स्माऽसौ मीनः । दीङ क्षये। दीयते स्माऽसौ दीनः। लीङ् आश्लेषणे ली विलेपने। लीयतेस्माऽसौ