________________
२२६
सारस्वतव्याकरणम् ।
[वृत्ति: ३
1
1
जनी प्रादुर्भावे । विजायतेऽसौ विजावा । केवलेभ्योपि वनिप् । ओण अपनयने । ओणतीति अवावा अवावानौ ।। १२४८ ईपि वनो नस्य रो वाच्यः ६२ ॥ न्रण ईप् (सू० ३६५) ओणति सा अवावरी । पारं पश्यतीति पारश्वा | पारं पश्यतीति सा पारदृश्वरी । केवलेभ्योऽपि क्वनिप् । षुञ् अभिषवे । षूङ् प्राणिगर्भविमोचने । सुनोतीति सुत्वा । तुक् । धेट् पाने । धयतीति धीवा । गै शब्दे । गायतीति गीवा । जहातीति हीवा । पीवा ॥। १२४९ कि ६३ ॥ उपपदे सति असति च सर्वधातुभ्यः क्विप् प्रत्ययो भवति ॥ क्विपः सर्वापहारित्वाल्लोपः । कपावितौ ॥ वे: ( सू० १२३३ ) हस्वस्य पिति कृति तु ( सू० १२४६ ) | कर्म करोतीति कर्मकृत् । अग्निं चिनोतीति अग्निचित् । देवान् स्तौतीति देवस्तुत् । सोमं पिबतीति सोमपाः । सर्वं पश्यतीति सर्वदृक् । दिशाम् (सू० ३१९ ) इति कुत्वम् । दिश अतिसर्जने । दिशतीति दिक् ॥ १२५० किवचिप्रच्छयायतस्तुकटप्रुङ्जुश्रीणां दीर्घः संप्रसारणभावश्च वक्तव्यः ६४ ॥ वक्त्यनया सा वाक् वा उच्यते अनया सा वाक् । प्रच्छ ज्ञीप्सायाम् । तत्त्वपूर्वः । तत्त्वं पृच्छतीति तत्त्वप्राट् । छशषराजादेः षः ( सू० २७६ ) || १२५१ वो: शऊ वाच्यौ किति ङिति झसे परेऽनुनासिके कौ च ६५ ॥ तेन तत्त्वप्राशौ तत्त्वप्राशः । ष्टुञ् स्तुतौ । आयतं स्तौतीति आयतस्तूः । प्रुङ गतौ । कटं प्रवतेऽसौ कटप्रूः । जु गतौ । जवतेसौ जूः । सुष्ठु श्रयतीति सुश्रीः । वा सुष्ठु श्रीर्यस्याऽसौ सुश्रीः । श्रयन्ते जना यामिति श्रीः ।। १२५२ नहिवृतिव्यधिवृषिरुचिसहितनिषु किबन्तेषु पूर्वपदस्योपसर्गस्यान्ते दीर्घो वाच्यः ६६ ॥ णह बन्धने । आदेः ष्णः नः (सू० ७४८ ) । नहो धः (सू० ३१०) उप समीपे नह्यतीति उपानत् । नितरां वर्ततेऽसौ
1