SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ सू० ९१-१०८] व्यञ्जनसंधिः ४ १९ ॥ दीर्धादुत्तरश्छकारो द्विर्भवति । म्लेछः म्लेच्छः । हीछः ह्रीच्छः ॥ ९१ अपिशब्दाद्दी_त्पदान्ताद्वेति वक्तव्यम् २०॥ लक्ष्मीछाया लक्ष्मीच्छाया ॥ ९२ आङ्माङ्भ्यां च वक्तव्यम् २१ ॥ आच्छादयति । माच्छिदत् ॥ ९३ मोऽनुस्वारः २२ ॥ पदान्ते वर्तमानस्य मकारस्यानुस्खारो भवति हसे परे पदान्ते च । तम् हसति । पटुम् वृथा पटुं वृथा । कौमारास्त्ववसानेऽप्यनुखारमिच्छन्ति ॥९४ अवसाने वा २३ ॥ अवसाने मकारस्यानुखारो वा भवति । देवं देवम् ॥९५ नश्वापदान्ते झसे २४ ॥ नकारस्य मकारस्य चापदान्ते वर्तमानस्यानुखारो भवति झसे परे । यशासि यशांसि । पयासि पयांसि । कम्सः कंसः । पुम्भ्यां पुंभ्याम् । आक्रम् स्यते आक्रस्यते ॥ ९६ मा यपेऽस्य वा २५ ॥ अनुखारस्य ञमा वा भवन्ति यपे परे । नन्वेकस्यानुखारस्य पञ्च ञमाः प्राप्ताः केन क्रमेण भवन्ति । अस्य यपस्य सवर्णाः। शांतः शान्तः।। ९७ वा पदान्ते २६ ॥ पदान्ते वर्तमानस्यानुखारस्य अमा वा भवन्ति यपे परे । तं करोति तङ्करोति । तं तनोति तन्ततोति । तं जानाति तञ्जानाति॥ ९८ वर्गे वर्गान्तः २७ ॥ वर्गे परे वर्गान्तो भवति । वर्गाभावे पररूपं स्यात् । सं यंता सँय्यन्ता । यकारस्यान्यसवर्णाभावेऽपि यकारस्य यकार एव सवर्णः । सं वत्सरः सव्वत्सरः । यं लोकं यल्लोकम् ॥ ९९ मनयवलपरे हकारेऽनुस्वारस्य ते यथाक्रमं भवन्ति २८ ॥ किं म्हलयति किम्मलयति । किं हुते किन हृते । किं ह्यः कि,ह्यः । किं हलयति । किवह्वलयति । किंहादयति किलहादयति ॥ १०० जोः कुकुटुग्वा शरि २९॥ डकारणकारयोः शषसे परे कुक्टुकावागमौ वा स्तः। प्राङ् षष्ठः
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy