________________
सू० १२०६-१२११] कृदन्तप्रकरणम् १
२१७ कृष् निष्कर्षे कृष् आमर्षणे । संकर्षतीति संकर्षणः। अर्द मर्द अर्दने । अर्द गतौ याचने च । जनान् अर्दयतीति जनार्दनः । मर्दयतीति मर्दनः । घृष संघर्षणे । संघर्षतीति संघर्षणः। पुनातीति पवनः । पवतेऽसौ पवनः । षूद क्षरणे । षूद निबर्हणे । सूदी हिंसायाम् । मधुं सूदयतीति मधुसूदनः । लुनातीति लवणः । अत्र णत्वं निपात्यते । शत्रून् दाम्यतीति वा दामयतीति शत्रुदमनः। इति नन्दादिः ॥ ॥ अथ ग्रहादिर्निरूप्यते ॥ ग्रह उपादाने । इनां शौ सौ ( सू० २६१) हसे पः सेर्लोपः (सू० १५६) णिनिप्रत्ययान्ताः सर्वे दण्डिवत् । गृह्णातीति ग्राही। उत्साही । आस् उपवेशने। उदास्तेऽसौ उदासी । दास दाने । उत्पूर्वः । उद्दासी। भासू दीप्तौ । उद्भासतेऽसौ उद्भासी। आतो युक् (सू०११९२) छो छेदने । छचतीति छायी। तिष्ठतीति स्थायी । मत्रि गुप्तभाषणे । मत्रि अवधारणे । मन्त्रयतीति मन्त्री । मृद मर्दने । मर्द आमर्दने । मृदु आर्जवे । संमर्दति वा संमर्दयतीति संमर्दी। निस्तौतीति निस्तावी। निशृणोतीति निश्रावी । रक्ष पालने । निरक्षतीति निरक्षी । वस् निवासे । निवसतीति निवासी । टुवप् बीजसंताने । निवपतीति निवापी। शो तनूकरणे । निश्यतीति निशायी ॥ १२०६ नपूर्वेभ्यः कृहणीयावदिभ्यो णिनिश्च २०॥ न करोति वा कुरुतेऽसौ अकारी । इनां सौ (सू० २६१) न हरतीत्यहारी। णीञ् प्रापणे । न नयतीत्यनायी । न याचतेऽसौ अयाची । न वदतीत्यवादी । रध हिंसायाम् । णिनिश्चेति चकारादपावपरिविभ्यो णिनिः । अपराध्यतीत्यपराधी । रुधिर् आवरणे । अवरुणद्धीत्यवरोधी। परिभवतीति परिभावी । विपूर्वः। विचरतीति विचारी । विशेषेण रौतीति विरावी ॥ इति ग्रहादयः ॥ ॥ अथ दृशादिनिरूप्यते ॥ १२०७ दृशादेः शः २१ ॥ दृश् हन् धेट