________________
२१४
सारस्वतव्याकरणम् ।
[वृत्तिः
३
वा पावयतीति पावकः । श्रुञ् श्रवणे । शृणोति वा श्रावयतीति श्रावकः । यु मिश्रणे । औ आव् (सू० ४८) यौति वा यावयतीति यावकः । वध हिंसायाम् । वधतीति वधकः । हनो घत् (सू० १०४६) हन्ति वा घातयतीति घातकः । जायते वा जनयतीति जनकः । जनिवध्योर्न वृद्धिः (सू०८९०)। मितां हखः (सू०१०३५) घटते वा घटयतीति घटकः ॥ ११९२ आतो युक् ६॥ आकारान्ताद्धातोयुगागमो भवति जिति णिति च परे ॥ डुदाञ् दाने । ददाति वा दत्तेऽसौ दायकः । दैप् शोधने । सन्ध्यक्षराणामा (सू० ८०३) दायतीति दायकः ॥ ११९३ वुण्सयुटौ हित्वा दरिद्रातेरनप्यालोपो लुङि वा वक्तव्यः ७ ॥ दरिद्रा दुर्गतौ । दरिद्राति वा दरिद्रायतीति दरिद्रायकः । दरिद्रिता। नृतिखनिरजिभ्यो वुर्वक्तव्यः । नृती गात्रविक्षेपे । उपधाया लघोः (सू०७३५)। राधपो द्विः (सू०३७) नृत्यतीति नर्तकः । नदादेः (सू०३७८) नर्तकी । खनकः खनकी ॥ ११९४ रञ्जनलोपो वा ८ ॥ रञ्जक:रजकः रजकी । युवोरनाको इति तद्धितयुप्रत्ययस्य नेति वक्तव्यम् । तेन ऊर्णायुः ॥ ११९५ नाम्युपधात्कः ९॥ नाम्युपधाद्धातोः कः प्रत्ययो भवति ॥ ककारो गुणाभावार्थः । क्षिप् प्रेरणे । क्षिपतीति क्षिपः । छिदिर विदारणे द्वैधीकरणे च । छिनत्तीति छिदः । भिदिर विदारणे । भिनत्तीति भिदः । दुह प्रपूरणे । द्रवद्रव्यभागानुकूलो व्यापारः प्रपूरणम् । कामान् दोग्धि सा कामदुघा ॥ ११९६ दुहः के वा घो वाच्यः १० ॥ तेन कामदुहा । दुहः-दुघः । तुद् व्यथने । तुदतीति तुदः। विद् ज्ञाने । वेत्तीति विदः । द्विष् अप्रीतौ । द्वेष्टीति द्विषः । पुर ऐश्वर्यदीप्त्योः । सुरतीति सुरः । शुभ् शोभायाम् । शोभते तत् शुभं कल्याणम् ॥ ११९७ जानातेव