SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ सू० ११७६-११८२] भावकर्मप्रक्रिया ३३ २०९ हनो ने (सू० २६२) जप्ने । घानिषीष्ट-हंसीष्ट ॥ ११७६ हन्तेः स्याशीर्यादायोर्वधादेशो वक्तव्य आति वा ८॥ वधिषीष्ट ॥ घानिता-हन्ता । घानिष्यते-हनिष्यते । अघानिष्यत-अहनिष्यत । अघानि अघानिषाताम् ॥ ११७७ हन आत्मनेपदे सिः किद्वाच्यः ९ ॥ लोपस्त्वनुदात्ततनाम् (सू० ८८६) अहसाता अघानिषत-अहसत । अवधि अवधिषाताम् । ग्रहां विति च (सू० ८७३) गृह्यते । जगृहे । ग्राहिषीष्ट । ईटो ग्रहाम् (सू० ८२१) ग्रहीषीष्ट । ग्राहिता-ग्रहीता । ग्राहिष्यते-ग्रहीष्यते । अग्राहिष्यत अग्रहीष्यत । अग्राहि अग्राहिषातां-अग्रहीषाताम् । दृश्यते ददृशे । दर्शिषीष्ट-इ. क्षीष्ट । दर्शिता-द्रष्टा। दर्शिष्यते द्रक्ष्यते । अदर्शि अदर्शिषातां-अह. क्षाताम् । डुपचष् पाके । पच्यते । पेचे। पक्षीष्ट । पक्ता । पक्ष्यते । अपक्ष्यत । अपाचि अपक्षाताम् ॥ ११७८ तनोते! वा १० ॥ तनोते कारस्य वा आकारो भवति यकि परे ॥ तायते-तन्यते । तेने। अतानि अतानिषातां-अतनिषाताम् । भञ्जो आमर्दने। नो लोपः (सू० ७४२) भज्यते । अकित्त्वात् बभर्छ । भङ्क्षीष्ट । भक्ता । भङ्ख्यते ॥ ११७९ भञ्जरिणि वा नलोपो वाच्यः ११ ॥ अभञ्जि-अभाजि । शम उपशमे । शम्यते मुनिना । धातोः प्रेरणे (सू० १०४२) । मितां हवः (सू० १०३५) ः (सू० ८४४) शम्यते मोहो हरिणा । शमयांचक्रे ॥ ११८० ज्यन्तानां मितामिणि णिदिटि च वा वृद्धिर्वाच्या णिदिटि बिलोपश्च ॥ १२ अशमि अशामि । अशामिषातां अशमिषाताम् । णिद्वदिडभावपक्षे अशमयिषाताम् । गुणोर्तिसंयोगायोः (सू० ८१२) अर्यते । मर्यते । यत्कर्म गुणसंयोगात्कर्तृत्वेन विवक्ष्यते स कर्मकर्ता । तदुक्तम् ॥ १४
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy