SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ सू० १०९७-१११२] यप्रक्रिया २९ १९९ 1 1 1 ष्यते । अबोभूयिष्यत । अबोभूयिष्ट । बोभुज्यते ॥ १०९७ अनपि 1 च हसात् ३ || हसादुत्तरस्य यङो लुग्भवति अनपि विषये ॥ १०९८ धात्वंशलोपनिमित्ते आर्धधातुके परे तन्निमित्ते समाननामिनां गुणवृद्धी न वाच्ये ४ ॥ बोभुजांचक्रे । मुह वैचित्ये । मोमुह्यते । लिह अखादने । लेलिह्यते । हु दानादनयोः । जोहूयते । विदज्ञाने । वेविद्यते ॥ १०९९ आत: ५ ॥ यङि लुकि च सति पूर्वस्य अकारस्य आकारो भवति अकिति पापच्यते । पठ व्यक्तायां वाचि । पापठ्यते ॥ ११०० सूचि त्रिमूत्र्यय्यर्त्यशूर्णोतिभ्यो यङ् वाच्यः ६ ॥ सोसूच्यते । सोसूत्रयते । मोमूध्यते ॥ गत्यर्थात्कौटिल्य एव यङ् । खरादेः परः ( सू० १०३८) अट गतौ । यसहितस्य द्वित्वम् । अय ट्य इति स्थिते । पूर्वस्य । हसादिः शेषः (सू० ७४९ ) आतः ( सू० १०९० ) । इति पूर्वस्यात्वम् । कुटिलं अटतीति अटाट्यते । अटाटांचक्रे । अटाटिषीष्ट । व्रज गतौ । कुटिलं व्रजतीति वात्रज्यते । अशु भोजने । अशास्यते । ऊर्णुञ् आच्छादने । ऊर्णोनूयते । खरात्पराः संयोगादयो नदरा द्विर्न (सू० ९३९) गुणोर्तिसंयोगाद्योः ( सू० ८१२ ) ॥ ११०१ यकारपरस्य रेफस्य द्वित्वं वाच्यम् ७ ॥ अरार्यते ॥ ११०२ लुप्सदचरजपजभदहदशगृभ्यो धात्वर्थगर्हायामेव य ८ ॥ गर्हितं लुम्पतीति लोलुप्यते । सासद्यते ॥ ११०३ ञमजपां नुक् ९ || अमान्तस्य जपादीनां च पूर्वस्य नुगागमो भवति यङि लुकि च सति ॥ ‘जप् जभ् दह दंश् भन् पश्' एते जपादयः ॥ जङ्गम्यते । बम्भ्रम्यते || अझसेऽप्यनुखारः । आदेशिना आदेशो निर्दिश्यते । यंयम्यते । कण शब्दे । चङ्कण्यते । तन्तन्यते । जप मानसे च । जपतीति जञ्जप्यते । जम 1 1
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy