________________
सू० १०६८ - १०८४] सप्रक्रिया २८
१९५
पठितानां धातूनां हृखो भवति औ परे । घटयति । अजीघटत् । व्यथ दुःखभयचलनयोः । व्यथयति । अविव्यथत् ॥ एवं पञ्चपञ्चाशतो रूपम् ॥ १०६८ जनीनृषुक्रसुरञ्जोऽमन्ताश्च २७ ॥ एतेऽपि मितः ॥ जनयति । अर्जीजनत् । षु वयोहानौ । षु इत् । जस्यति । अजीजरत् । क्नसु हरणदीप्त्योः | नसयति । अचिक्नसत् । रञ्ज रागे ॥ १०६९ रञ्जेऔं मृगरमणेऽर्थे नलोपो वाच्यः २८ ॥ रजयति मृगान् । अरीरजत् । शम दम उपशमने । शमयति । अशीशमत् । दमयति । अदीदमत् ॥ १०७० जानातेऔं वा हखः २९ ॥ ज्ञाऽवबोधने । एकः जानाति तमन्यः प्रेरयतीति ज्ञपयति । अजिज्ञपत् ॥ १०७१ ज्वलग्लास्नाश्च वा मितः ३० ॥ ज्वल दीप्तौ । ज्वलयति ज्वालयति । अजिज्वलत् । ग्लै हर्षक्षये । ग्लपयति ग्लापयति । अजिग्लपत् । ष्णा शौचे । आदेः ष्णः स्रः (सू० ७४८ ) स्नापयति । स्नपयति । असिपत् ओस्फायी वृद्धौ ॥ १०७२ स्फायो वकारः स्यात् औ परे ३१ ॥ स्फावयति । अपिस्फवत् ॥ १०७३ भियो ञौ वा पुगात्वे वाच्ये ३२ ॥ भीषयति भापयति भाययति । अबीभिषत् अबीभपत् अबीभयत् ॥ १०७४ व्यापारमात्रे निर्वक्तव्यः स च डित् ३३ ॥ हलं गृह्णातीति हलयति ॥ इति व्यन्तप्रक्रिया ॥ २७ ॥
सप्रक्रिया २८
॥ अथ सप्रक्रिया निरूप्यते ॥ १०७५ इच्छायामात्मनः सः १ ॥ धातोरिच्छायामर्थे सः प्रत्ययो भवति सा चेत्खसम्बन्धिनी । द्विश्च । भवितुमिच्छति बुभूषति । स धातुः (सू० ७८२ ) धातुत्वादतिवादि । अदे ( सू० ६९५) ॥ १०७६ वुः से२ ॥