________________
१८४
सारस्वतव्याकरणम् । [वृत्तिः २ रुपधायाः गुणो वा पिति ३॥ क्षिणोति क्षेणोति । अक्षेणीत् अक्षित-अक्षणिष्ट । षणु दाने । सेने । सायात् सन्यात् । असात्-असनिष्ट । असाथाः-असनिष्ठाः । डुकृञ् करणे । डुञावितौ। गुणः ( सू० ६९२ ) नूपः (सू० ९७९) करोति ॥ १००० ङित्यदुः ४ ॥ करोतेरकारस्य उकारो भवति ङिति विभक्तौ परतः ॥ कुरुतः कुर्वन्ति । करोषि कुरुथः । करोमि ॥ १००१ कुरछरोन दीर्घः ५॥ १००२ को नित्यं वमोरुलोपो वाच्यः ६ ॥ कुर्वः कुर्मः। कुरुते॥१००३ कुजोये ७ ॥ कृत्र उत्तरस्य उपप्रत्ययस्य लोपो भवति ये परे ॥ कुर्यात् कुर्वीत । करोतु करवाणि कुरुताम् । करवै । अकरोत् । अकुरुत । चकार चक्रतुः चक्रुः । चकर्थ चक्रे । क्रियात् कृषीष्ट । कर्ता । करिध्यति । अकरिष्यत् । अकार्षीत् । अकृत अकृषाताम् अकृषत ॥ १००४ संपर्युपेभ्यः करोतेभूषणेऽर्थे सुट ८ ॥ संस्करोति ।। १००५ अद्वित्वव्यवधानेऽपि सुद् स्यात् ९ ॥ समस्करोत् सञ्चस्कार ॥ १००६ ससुट् कृजो णादौ नित्यमिड्डाच्यः १० ॥ सञ्चस्करिथ । एवमुपस्कुरुते ॥ मनु अवबोधने। मनुते । मेने । मन्ता । वनु याचने । परस्मैपद्ययमित्येके । वनुते ॥ इति तनाधुभयपदिनः ॥ १९ ॥ इत्युविकरणास्तनादयः ॥
तुदादिषूभयपदिनः २० अथ तुदादयः ॥ तत्रादावुभयपदिनः ॥ तुद व्यथने । अकार उभयपदार्थः ॥ १००७ तुदादेरः १ ॥ तुदादेर्गणादप्रत्ययो भवति चतुएं परेषु ॥ अपोऽपवादः ॥ ङित्त्वान्न गुणः । तुदति