SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ सू०९९६-१००६] तनादिषूभयपदिनः १९ १८३ नक् आनम् । आनञ्ज । अध्यात् । अञ्जिता अता । अञ्जिष्यति अक्ष्यति । आञ्जिष्यत् आक्ष्यत् ॥ ९९६ अञ्जेः स्यौ नित्य'मिड्वाच्यः ४ ॥ आञ्जीत् ॥ इति रुधादिषु परस्मैपदिनः ॥ १७ ॥ रुधाधिष्वात्मनेपदिनः १८ । अथात्मनेपदिनः ॥ जिइन्धी दीप्तौ । बिई इतौ । इन्धे । इन्धीत । इन्धाम् । ऐन्ध । इन्धाञ्चके । इन्धिषीष्ट । इन्धिता। इन्धिष्यते । ऐन्धिष्यत । ऐन्धिष्ट ॥ इति रुधादिष्वात्मनेपदिनः १८ ॥ ॥ इति नम्विकरणा रुधादयः॥ तनादिषूभयपदिनः १९ अथ तनादयः ॥ सर्वे उभयपदिनः । तनु विस्तारे ॥ ९९७ तनादेरुप् १ ॥ तनादेर्गणादुप् प्रत्ययो भवति चतुर्पु परेषु ॥ अपोऽपवादः । नूपः (सू० ९७९) तनोति तनुते । तनुयात् तन्वीत । तनोतु तनुताम् । अतनीत् अतनुत । ततान तेनतुः तेनुः । तेने । तन्यात् । तनिषीष्ट । तनिता २ । तनिष्यति तनिप्यते । अतनिष्यत् अतनिष्यत । अतानीत् । अतनीत् । अतनिष्ट ॥ ९९८ तनादेरकरोतेस्तन्थासोवा सिलोपो वाच्यः २॥ लोपस्त्वनुदात्ततनाम् (सू० ८८६) अतत । अतथाः अतनिष्ठाः। क्षणु क्षिणु हिंसायाम् । क्षणोति क्षणुते । क्षणुयात् क्षण्वीत । क्षणोतु क्षणुताम् । अक्षणोत् । अक्षणुत । चक्षाण चक्षणे । क्षण्यात् । क्षणिषीष्ट । क्षणिता २ । क्षणिष्यति क्षणिष्यते । अक्षणिष्यत् अक्षणिष्यत । यन्तक्षण (सू० ७८०) इति न वृद्धिः । अक्षणीत् । अक्षणिष्ट-अक्षत। अक्षथाः-अक्षणिष्ठाः ॥ ९९९ तनादे
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy