SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ १८२ सारस्वतव्याकरणम् । [वृत्तिः२ चच्छदं चच्छृदे । छुद्यात् । छ्रुत्सीष्ट छर्दिषीष्ट । छर्दिता २ । छर्दिष्यति-छप॑ति । छर्दिष्यते-च्छर्त्यते। अच्छर्दिष्यत् अच्छय॑त् । अच्छर्दिष्यत-अच्छय॑त । इरितो वा (सू० ७४०) अच्छ्रदत् अच्छर्दीत् । अच्छर्दिष्ट । उतृदिर हिंसानादरयोः । तृणत्ति तृन्तः तृन्दन्ति । तृन्ते । तृन्द्यात् । तृन्दीत् । तृणत्तु तृन्ताम् । अतृणत् अतृन्त । ततर्द ततृदे । तृद्यात् । तृत्सीष्ट तर्दिषीष्ट । तर्दिष्यति-तय॑ति । तर्दिष्यते तय॑ते । अतर्दिष्यत् अतय॑त् । अतर्दिष्यत-अतय॑त । अतृदत् अतीत् ॥ ९९२ नृततृदछ्दच्दकृयोऽसे: स्तादेरिडा ४ ॥ अतर्दिष्ट ॥ इति रुधादिषूभयपदिनः ॥ १६ ॥ रुधादिषु परस्मैपदिनः १७ अथ परस्मैपदिनः ॥ शिष्ल विशेषणे । शिनष्टि शिष्टः शिंषन्ति । शिंष्यात् । शिनष्टु अशिनट् । शिशेष । शिष्यात् । शेष्टा । शेक्ष्यति । अशेक्ष्यत् । अशिषत् । हिसि हिंसायाम् । इदित ( सू०७४५ ) इति नुम् ॥ ९९३ नमः १ ॥ नमः प्रत्ययात्परस्य नस्य लोपो भवति ॥ हिनस्ति हिंस्तः हिंसन्ति । हिंस्यात् । हिनस्तु । धौ सलोपो वा सस्य द इति केचित् । हिन्धि हिन्द्धि । अहिनत् अहिनद् ॥ ९९४ दिपि सस्य दः सिपि वा २ ॥ अहिनत् अहिनः । जिहिंस । हिंस्यात् । हिंसिता हिंसिष्यति । अहिंसिष्यत् । अहिंसीत् । भञ्जो आमर्दने । ओ इत् । भनक्ति भङ्गः भञ्जन्ति । बभञ्ज । भता । भक्ष्यति । अभक्ष्यत् ।। ९९५ सावनिटो नित्यं वृद्धिः ३ । अनिटो धातोर्नित्यं वृद्धिर्भवति परस्मैपदे सौ परे । अभाङ्क्षीत् अभाताम् अभाङ्क्षुः । अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु । अनक्ति । अज्यात् । अनक्तु आ.
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy