SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ १७८ सारखतव्याकरणम् । [वृत्तिः२ पूरिष्यत । अपूरि । अपूरिष्ट। पद् गतौ। पद्यते । पद्येत । पद्यताम्। अपद्यत । पत्सीष्ट । पेदे । पत्ता । पत्स्यते । अपत्स्यत । अपादि अपत्साताम् अपत्सत । बुध अवगमने । बुध्यते । बुध्येत । बुध्यताम् । अबुध्यत । बुबुधे । आदिजबानाम् (सू० २३९)। सिस्योः (सू० ८५८) खसे चपा झसानाम् (सू० ८९) भुत्सीष्ट । बोद्धा । भोत्स्यते । अबुद्ध अभुत्साताम् अभुत्सत । अबोधि । तायङ् पालनसन्तत्योः । तायते । तताये । तायिषीष्ट । तायिता । तायि. ष्यते । अतायिष्यत । अतायिष्ट । अतायि । ओप्यायिङ् वृद्धौ । प्यायते । पप्याये । प्यायिषीष्ट । प्यायिता । प्यायिष्यते । अप्यायिष्यत । अप्यायिष्ट । अप्यायि अप्यायिषाताम् । इमौ द्वौ भ्वादिको ॥ ॥ इति दिवादिष्वात्मनेपदिनः ॥ ११ ॥ दिवादिघूभयपदिनः १२ - अयोभयपदिनः ॥ णह बन्धने । नाति नद्यते । न त् न त । नह्यतु नह्यताम् । अनबत् अनयत । ननाह नेहतुः नेहुः । नेहिथननद्ध नेहे नह्यात् । नत्सीष्ट । नहो धः ( सू० ३१०) नद्धा । नत्स्यति नत्स्यते अनत्स्यत् अनत्स्यत । अनात्सीत् अनाद्धाम् अनात्सुः । अनद्ध अनत्साताम् अनत्सत ॥ इति दिवादिषूभयपदिनः ॥ १२ ॥ इति यविकरणा दिवादयो धातवः ॥ स्वादिषभयपदिनः १३ अथ खादयः ॥ तत्रादावुभयपदिनः । षुञ् अभिषवे। ञ उभयपदार्थः । आदेः ष्णः सः (सू० ७४८) ॥ ९७८ खादेर्नु: १॥ खादेर्गणानुः प्रत्ययो भवति चतुर्षु परेषु ॥ अपोऽपवादः ॥
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy