SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ १७४ सारस्वतव्याकरणम् । [वृत्तिः २ निविविषां पूर्वस्य गुणो भवति लुकि सति ॥ नेनेक्ति नेनिक्तः नेनिजति । नेनेक्षि नेनिक्थः नेनिक्थ । नेनेज्मि नेनिज्वः नेनिज्मः । नेनिक्ते । नेनिज्यात् नेनिजीत । नेनेक्तु-नेनिक्तात् नेनिक्ताम् नेनिजतु । नेनिग्धि-नेनिक्तात् नेनिक्तम् नेनिक्त ॥ ९६२ द्वे खरेऽपि नोपधागुणः ६॥ द्विरुक्तस्य धातोरपि विषये पिति खरे उपधाया गुणो न भवति ॥ नेनिजानि नेनिजाव नेनिजाम । नेनिक्ताम् । अनेनेक्-अनेनेग् अनेनिक्ताम् । अनेनिजुः अनेनिक्त । निनेज निनिजे । निज्यात् । सिस्योः (सू० ८५८) निक्षीष्ट नेक्ता नेक्ता । नेक्ष्यति नेक्ष्यते । अनेक्ष्यत् अनेक्ष्यत । अनिजत् अनिजताम् । अनिटो नामिवतः (सू. ७५४ ) अनैक्षीत् अनैक्ताम् अनैक्षुः । विजिर् पृथग्भावे । वेवेक्ति । नेनेक्तिवत् ॥ विष्ल व्याप्तौ । वेवेष्टि वेविष्टे । वेविष्यात् वेविषीत वेवेष्टु वेविष्टाम् । अवेवेट् अवेवेइ । विवेष विविषे । विष्यात् विक्षीष्ट । वेष्टा २ । वेश्यति . वेक्ष्यते । अवेक्ष्यत् अवेक्ष्यत । लित्पुषादेऊः (सू० ७९१) अविषत् । डो वेति केचित् । हशषान्तात्सक (सू० ८००) अविक्षत् अविक्षत ॥ इति जुहोत्यादिषूभयपदिनः ॥ ९ ॥ इति लुग्विकरणा जुहोत्यादयः॥ दिवादिषु परस्मैपदिनः १० अथ दिवादयः ॥ ॥ दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदखानकान्तिगतिषु ॥९६३ दिवादेर्यः१॥ दिवादेर्गणाद्यः प्रत्ययो भवति चतुषु परेषु ॥ अपोऽपवादः ॥ य्वोर्विहसे (सू० ३१६) दीव्यति । दीव्येत् । दीव्यतु । अदीव्यत् । दिदेव दिदिवतुः दिदिवुः । दिदेविथ । दीव्यात् । देविता । देवेष्यति । अदेविष्यत् । अदेवीत् ।
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy