________________
सारखतव्याकरणम् ।
[वृत्तिः२
· शिष्टात् शिष्टाम् शासतु । जयधिशाधि (सू० ८८७) शाधिशिष्टाद्वा शिष्टम् शिष्ट । शासानि साव शासाम ॥ ९१७ दिपि सस्य तः सिपि वा ३८ ॥ दिपि परे सस्य तकारो भवति सिपि तु वा भवति ।। अशात् अशिष्टाम् अशासुः । अशात्-अशाः अशिष्टम् अशिष्ट । अशासम् अशिष्य अशिष्म । शशास शशासतुः । शशासुः। शिष्यात् । शासिता। शासिष्यति । अशासिष्यत् । लित्पुषादेः ( सू०७९१) । शासेरिः ( सू०९१६) अशिषत् । चकासू दीप्तौ । ऋ इत् । चकास्ति चकास्तः चकासति । चकास्स्यात् चकास्तु-चकास्तात् चकास्ताम् चकासतु । झसाद्धि:: (सू० ८८१) ॥ ९१८ घौ सलोपो वाच्यः ३९ ॥ चकाधिचकास्तात् चकास्तम् चकास्त । अचकात् अचकास्ताम् अचकासुः । अचकात्-अचकाः । कासादिप्रत्ययादाम् (सू० ७६६) चकासाश्चकार । चकास्यात् । चकासिता । चकासिष्यति । अचकासिष्यत् । अचकासीत् अचकासिष्टाम् अचकासिषुः ॥ इत्यदादिषु परस्मैपदिनः ॥ ४ ॥
__ अदादिष्वात्मनेपदिनः ५ अथात्मनेपदिप्रक्रिया ॥ चक्षिङ व्यक्तायां वाचि । इकार उच्चारणार्थः। ङकार अत्मनेपदार्थः । स्कोराद्योश्च (सू० ३०१) ष्टुत्वम् । चष्टे चक्षाते । आतोऽन्तोदनतः (सू० ७२९) चक्षते । पढोः कः से (सू० ७९८) चक्षे चक्षाथे चड्ढ़े। चक्षे चक्ष्वहे चमहे । चक्षीत । चष्टाम् । अचष्ट अचक्षाताम् अचक्षत ॥ ९१९ चक्षिडोऽनपि ख्याशाली गादौ वा वक्तव्यौ १ ॥ चख्यौ चख्यतुःऽचख्युः । चक्शौ चक्शतुः चक्शुः । चचक्षे । ख्यायात्