________________
[वृत्तिः
१६२
सारस्वतव्याकरणम् । ष्यति । अध्यष्यत् । अध्यगात् इण्वत् । विद् ज्ञाने । उपधाया लघोः (सू० ७३५) वेत्ति वित्तः विदन्ति । वेत्सि वित्थः वित्थ । वेनि विद्वः विद्मः ॥ ८९६ विदो नवानां त्यादीनां णबादि १७॥ विद उत्तरेषां तिबादीनां नवानां णबादिर्नवको वा भवति ॥ वेद विदतुः विदुः । वेत्थ विदथुः विद । वेद विद्व विद्म । विद्यात् वेत्तु-वित्ताद्वा वित्ताम् विदन्तु । झसाद्धिः (सू० ८८१) विद्धि-वित्ताद्वा वित्तम् वित्त । वेदानि वेदाव वेदाम । दिस्योर्हसात् (सू० ८८५) अवेत्- अवेद् अवित्ताम् । अन् उस् वा अविदन्अविदुः ॥ ८९७ दः सः १८ ॥ दकारस्य वा सकारो भवति सिविषये ।। अवेः-अवेत् अवित्तम् अवित्त । अवेदम् अविद्व अविद्म। विवेद विविदतुः विविदुः । विवेदिथ । पक्षे ॥ ८९८ आमि विदेर्न गुण:१९॥ विदांचकार विदामास वेदांबभूव । विद्यात् विद्यास्ताम् । वोदता । वेदिष्यति । अवेदिष्यत् । अवेदीत् अवेदिष्टाम् अवेदिषुः । अस् भुवि । अस्ति ।। ८९९ नमसोऽस्य २० ॥ नम इत्येतस्य विकरणस्यासभुवीति धातोश्चाकारस्य लोपो भवति िित परे ॥ स्तः सन्ति ॥ ९०० सि सः २१ ॥ अस्तेः सकारस्य लोपो भवति सकारे परे ॥ सि स इत्यत्र अस्तेः सलोपः सकारमात्रे न तु पिति । तेन व्यतिसे । असि स्थः स्थ । अस्मि वः स्मः । स्यात् स्यातात् स्युः । अस्तु-स्तात् स्ताम् सन्तु । जर्जाधिशाधि । (सू० ८८७ ) एधि-स्तात् स्तम् स्त । असानि असाव असाम ॥ ९०१ अस्तेरीट् २२ ॥ अस्तेः परयोर्दिस्योरिडागमो भवति ।। आसीत् ।। ९०२ लोपागमयोर्मध्ये आगमविधिर्बलवान् २३ ॥ आस्ताम् आसन् । आसीः आस्तम् आस्त । आसम् आस्व आस्म ॥ ९०३ अस्तेरनपि भू वक्तव्यः २४ ।। बभूव । मृजूष् शुद्धौ ॥