________________
सू० ८९३-९०३] अदादिषु परस्मैपदिनः ४
१६१
1
रोष्यति । अरोष्यत् । अरौषीत् । दु गतौ । भौवादिकः । दवति । दवेत् । दवतु । अदवत् । दुदाव । दुयात् । दोता । दोयति । अदोष्यत् । अदौषीत् अदौष्टाम् अदौपुः । णु स्तुतौ । आदेः ष्णः स्त्रः ( सू० ७४८) नौति - नवीति नुतः नुवीतः नुवन्ति । नुनाव । नूयात् । नोता । नोष्यति । अनौष्यत् । अनौषीत् । टुक्षु शब्दे । टु इत् । क्षौति क्षुतः क्षुवन्ति । क्षुयात् । क्षौतु । अक्षौत् । चुक्षाव चुक्षुवतुः चुक्षुवुः । क्षूयात् । क्षविता । क्षविष्यति । अक्षविष्यत् अक्षावीत् । क्ष्णु तेजने । क्ष्णौति क्ष्णुतः क्ष्णुवन्ति । क्ष्णुयात् । क्ष्णौ । अक्ष्णौत् । चक्ष्णाव । क्ष्णूयात् । क्ष्णविता । क्ष्णविष्यति । अक्ष्णविष्यत् । अक्ष्णावीत् । ष्णु प्रस्रवणे । स्नौति । स्नुयात् । स्नौतु । अस्त्रौत् । सुखाव । स्नूयात् । स्त्रविता । स्नविष्यति । अस्नविष्यत् । अस्त्रावीत् । इण् गतौ । गुणः (सू० ६९२) एति इतः ॥ ८९३ इणः क्ङिति खरे यो वक्तव्यः १४ ॥ यन्ति । एषि इथः इथ । एमि इव: इमः । इयात् इयाताम् इयुः । एतु- इताद्वा इताम् यन्तु । इहि- इताद्वा इतम् इत । अयानि अयाव अयाम | अडागमद्वयम् । ऐत् ऐताम् आयन् । ऐः ऐतम् ऐत । आयम् ऐव ऐम । द्वित्वम् । वृद्धिः । पूर्वस्य इयादेशः । इयाय । ८९४ इणः किति णादौ पूर्वस्य दीर्घो वक्तव्यः १५ ॥ ईयतुः ईयुः । इयथि - इयेथ ईयथुः ईय । इयाय - इयय ईमि । ये (सू० ७७९) ईयात् ईयास्ताम् ईयासुः । एता । एष्यति । ऐष्यत् । दादेः पे ( सू० ७२५ ) ।। ८९५ इणिको ः सिलोपे वा वक्तव्यः १६ ॥ अगात् अगाताम् अगुः । इक् स्मरणे । इडिकावध्युपसर्गतो न व्यभिचरतः । अध्येति अधीतः अधियन्ति । अधीयात् । अध्येतु । अध्यै अध्यैताम् अध्यायन् । अधीयाय अधीयात् । अध्येता । अध्ये
११