________________
१६०
सारस्वतव्याकरणम् ।
[ वृत्तिः १
हन्तेस्थपि घत्वं वाच्यम् ९ ॥ जघनिथ - जघन्थ जनथुः जन्न । जघान - जघन जन्निव जनिम ॥ ८८९ हन्तेः स्यानिर्यादादौ वधादेशो वक्तव्यः १० ॥ वध्यात् वध्यास्ताम् वध्यासुः । हन्ता हन्तारौ हन्तारः । हनृतः स्यपः ( सू० ७९० ) हनिष्यति हनिष्यतः हनिष्यन्ति । अहनिष्यत् अहनिष्यताम् अहनिष्यन् ॥ ८९० जनिव - ध्योर्न वृद्धिः ११ ॥ वधादेशे कृते इट् । अवधीत् अवधिष्टाम् अवधिषुः । अवधीः अवधिष्टम् अवधिष्ट । यु मिश्रणे । गुणः (सू० ६९२ ) ॥ ८९१ ओरौ १२ ॥ उकारस्याद्विरुक्तस्य औकारादेशो भवति पिति त्स्मि अबादौ विषये ॥ यौति युतः । न घातोः ( सू० ७७६) युवन्ति । यौषि युथः युथ । यौमि युवः युमः । युयात् । यौ-युताद्वा युताम् युवन्तु । युहि युताद्वा युतम् युत । यवानि यवाव यवाम । अयौत् अयुताम् अयुवन् । अयौः अयुतम् अयुत । अयवम् अयुव अयुम । धातोर्नामिनः (सू० ७६९ ) युयाव । नान
1
1
1
योः ( सू० ८४९) युयुवतुः युयुवुः । युयविथ युयुवथुः । यूया - त् । यविता । यविष्यति । अयविष्यत् । अयावीत् अयाविष्टाम् अयाविषुः । तु गतिवृद्धिहिंसासु || ८९२ तुरुनुस्तुभ्योऽद्विरुक्ते - भ्यो हसादीनां चतुर्णामीड्डा १३ ॥ तौति-तवीति तुतः - तुवीतः तुवन्ति । तौषि-तवीषि । तुथः तुवीथः । तुथ - तुवीथ । तौमि तवीमि । तुयात्-तुवियात् । तौतु-तवीतु । तुतात्-तुवीतात् । तुताम्-तुवीताम् । तुवन्तु । तुहि तुवीहि । अतौत्-अतवीत् । तुताव । तोता । तोष्यति । अतोष्यत् । अतौषीत् । रु शब्दे । रौति-रवीति । रुतः रुवीतः । रुवन्ति । रौषि-रवीषि । रुयात् रुवीयात् । रौतु-रवीतु । रुतात्रुवीतात् । अरौत्· अरवीत् । अरुताम् अरुवीताम् । अ-रुवन् । अरौ:अरवीः । रुराव रुरुवतुः रुरुवुः । रुरविथ । रूयात् । रोता ।
1