SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ सू० ८८५-८९२ ] अदादिषु परस्मैपदिनः ४ १५९ इति । षत्वम् । ष्टुत्वम् । वष्टि । ग्रहां किति च ( सू० ८७३ ) उष्टः उशन्ति । षत्वम् । षढोः कः से (सू० ७९८) क्षः । वक्षिः उष्ठः उष्ठ । वश्मि उश्वः उश्मः । उश्यात् उश्याताम् । उश्युः । वष्टु उष्टात्-उष्टाम् उशन्तु । झसाद्धिर्हः ( सू० ८८१ ) । झबे जबा: (सू० ३५) टुत्वम् । उढि उष्टात् उष्टम् उष्ट । वशानि वशाव वशाम || ८८५ दिस्योर्हसात् ६ || हसादुत्तरयोर्दिसि - पोर्लोपो भवति ॥ षत्वम् । षो डः । ( सू० २७७ ) । वावसाने (सू० २५०) अवट्-अवड् । संप्रसारणम् । अडागमः । उ ओ (सू० ४५) ओ औ औ ( सू० ४६ ) औष्टाम् औशन् । अवटूअवड् औष्टम् औष्ट | अवशम् औश्व औश्म । उवाश ऊशिव ऊशिम । उश्यात् उश्यास्ताम् उश्यासुः । वशिता । वशिष्यति । अवशिष्यत् । अवाशीत् । हन् हिंसागत्योः । हन्ति ॥ ८८६ लोपस्त्वनुदात्ततनाम् ७ ॥ अनुदात्तानां तनादीनां च अमस्य लोपो भवति किति ङिति झसे परे ॥ तुशब्दात्कचिदझसेऽपि क्यप् प्रत्ययादौ मस्य लोपः || र मिर्यमिनमी हन्तिरनुदात्ता गमिर्मनिः । तनुः क्षण क्षिण ऋणुकृणू वनुर्वमुस्तनादयः ॥ १८ ॥ हतः । गमां खरे (सू० ७८९) । हनो ने ( सू० २६२ ) घ्नन्ति । हंसि हथः हथ । हन्मि हन्वः हन्मः । हन्यात् हन्याताम् हन्युः । हन्तु हताद्वा हताम् प्रन्तु ॥ ८८७ जयेधिशाधि ८ ॥ हन्तेर्ज - हिशब्दोऽस्ते रेधिशब्दः शास्तेः शाधिशब्दो निपात्यते हिविषये ॥ जहि-हताद्वा हतम् हत । हनानि हनाव हनाम । अहन् अहताम् अन्नन् । अहन् अहतम् अहत । अहनम् अहम्व अहन्म । हनो ने ( सू० २६२ ) वृद्धिः । जघान जन्नतुः जन्नुः ॥ ८८८ द्विरुक्तस्य
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy