________________
१५८
सारस्वतव्याकरणम् ।
[ वृत्ति: २
1
1
1
जघास । गमां खरे (सू० ७८९ ) । खसे चपा ( सू० ८९ ) । घसादेः षः (सू० ८३२ ) क्षः । जक्षतुः जक्षुः । जघसिथ । पक्षे । आद आदतुः आदुः । आदिथ । अद्यात् । अत्ता । अत्स्यति 1 आत्स्यत् ॥ ऌदित्त्वादङ् । अघसत् अघसताम् अघसन् । प्सा भक्षणे । प्साति प्सातः प्सान्ति । प्सायात् प्सायाताम् प्सायुः । 1 प्सातु - प्साताद्वा प्साताम् प्सान्तु । अप्सात् अप्साताम् ॥ ८८४ आदन्तविद्विषामन उस् वा वक्तव्यः ५ ॥ उस्यालोपः ( सू० ८०९) अप्सुः - अप्सान् । पप्सौ पप्सतुः पप्सुः । पप्सिथपप्साथ । सेयात् प्सायात् । प्साता । प्सास्यति । अप्सास्यत् । आदन्तानाम् (सू० ७८८) इतीट्सकौ । अप्सासीत् अप्सासिष्टाम् । मा माने । माति । मायात् । मातु । अमात् अमाताम् अमुः । अमान् । ममौ । दादेरे ( सू० ८०७ ) मेयात् । माता । मास्यति अमास्यत् । अमासीत् । या प्रापणे । याति । यायात् । यातु । अयात् अयाताम् अयुः। अयान् । ययौ । यायात् । याता । यास्यति । अयास्यत् । अयासीत् । वा गतिगन्धनयोः । वातिवत् । रा दाने । तद्वत् । ला दानग्रहणयोः । लाति । ललौ । तद्वत् । द्रा कुत्सायां गतौ च । द्राति । दद्रौ । द्रायात् द्रेयात् । द्राता । द्वास्यति । अद्रास्यत् | अद्रासीत् । ख्या प्रकथने । ख्याति । ख्यायात् । ख्यातु । अख्यात् । चख्यौ । ख्यायात् ख्येयात् । ख्याता । ख्यास्यति । अख्यास्यत् । पुषादित्वात् ङः । आतोऽनपि ( सू० ८०५ ) अख्यत् । पा रक्षणे । पाति । पायात् । पातु । अपात् । पपौ । पाता । पास्यति । अपास्यत् । अपासीत् । भा दीप्तौ । भाति । बभौ । अभासीत् । ष्णा शौचे । स्नाति । सस्नैौ । स्वायात् । स्नेयात् । अस्नासीत् । वश कान्तौ । छशषराजादेः षः (सू० २७६)
1