SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ १५६ सारस्वतव्याकरणम् । [वृत्तिः २ यवराणां वृतः संप्रसारणम् (सू० ८३१) ईजतुः ईजुः । इयजिथइयष्ठ । ईजे । इज्यात् । यक्षीष्ट । यष्टा यष्टा । यक्ष्यति-यक्ष्यते। अयक्ष्यत् अयक्ष्यत । अयाक्षीत् अयाष्टाम् अयाक्षुः। अयष्ट अयाक्षाताम् अयक्षत । अयष्ठाः अयक्षाथाम् ॥ ८७० ध्वे च सेर्लोपः ९॥ षत्वम् । झबे जबाः ( सू० ३५) ष्टुत्वम् । अयड्वम् । अयक्षि अयश्वहि अयक्ष्महि । टुवप् बीजतन्तुसन्ताने । टु इत् । वपति । वपेत् । उवाप ऊपतुः ऊपुः । उवपिथ-उवप्थ । ऊपे उप्यात् वप्सीष्ट । वप्ता २ । वप्स्यति-वप्स्यते । अवप्स्यत्-अवप्स्यत । अवाप्सीत्-अवप्त । वह प्रापणे । वहति-वहते । उवाह ऊहतुः ऊहुः । उवहिथ । हो ढः (सू० २४३)। तथोधः (सू० ७५३ ) । ष्टुत्वम् । ढलोपः । सहिवहोरोदवर्णस्य (सू० ८६१) उवोढ । उह्यात् । वक्षीष्ट । वोढा २ । वक्ष्यति-वक्ष्यते । अवक्ष्यत्अवक्ष्यत । अवाक्षीत् अवोढाम् । अवोढ अवक्षताम् अवक्षत । वे तन्तुसन्ताने । वयति-वयते ॥ ८७१ वेजोणादौ संप्रसारणाभावो वाच्यः १० ॥ सन्ध्यक्षराणामा (सू० ८०३) ववौ । वादित्वानैत्वपूर्वलोपौ । ववतुः ववुः । ववे ।। ८७२ वेजो वय् णादौ वा वक्तव्यः ११ ॥ उवाय ॥ ८७३ ग्रहां विति च १२ ॥ ग्रहादीनां संप्रसारणं स्यात् किति डिति च परे ॥ इति संप्रसारणम् । यकारस्य संप्रसारणनिषेधः । ऊयतुः ऊयुः । उवयिथ ऊयथुः । ऊये ऊयाते ऊयिरे ॥ ८७४ वयो यस्य किति णादौ वो वा वक्तव्यः १३ ॥ ऊवतुः ऊवुः । ऊवे । ऊयात् वासीष्ट । वातावाता । वास्यति-वास्यते । अवास्यत् अवास्यत । अवासीत् । आदन्तानाम् (सू० ७८८ ) इति इट्सको । अवासिष्टाम् । आवास्त । व्येञ् संवरणे । व्ययति-व्ययते ॥ ८७५ व्येनो णादौ नात्वम्
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy