SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ सू० ८६८-८७५] भ्वादिषूभयपदिनः ३ १५५ अदीदांसत | दीदांसांचक्रे - दीदांसामास-दीदांसांबभूव । दीदांस्यात्दीदांसिषीष्ट । दीदांसिता २ दीदांसिष्यति - दीदांसिष्यते । अदीदांसिष्यत् अदीदांसिष्यत । अदीदांसीत् अदीदांसिष्ट । शान तेजने । शीशांसति शीशांसते । दानवत् । भज सेवायाम् । भजति भजते । । बभा । भेजुः । भेजिथ 1 1 1 1 1 भजेत् भजेत । भजतुं भजताम् । अभजत् - अभ तृफलभज (सू० ७९२ ) इत्येत्वपूर्वलोपौ । भेजतुः बभक्थ | भेजे भेजाते भेजिरे । भज्यात् भक्षीष्ट । भक्ता भक्ता । भक्ष्यति - भक्ष्यते । अभक्ष्यत् अभक्ष्यत । अभाक्षीत् अभाक्ताम् अभाक्षुः । अभक्त अभक्षाताम् अभक्षत । डुपचष् पाके । डुकार - षकारौ कार्यार्थी । पचति पचते । पचेत् पचेत । पचतु पचताम् । अपचत्-अपचत । पपाच पेचतुः पेचुः । पेचे । पच्यात्-पक्षीष्ट । पक्तापक्ता । पक्ष्यति - पक्ष्यते । अपक्ष्यत् अपश्यत । अपाक्षीत् । अपक्त अपक्षाताम् अपक्षत । अञ्चु गतौ याचने च । आञ्चीत् । व्यय गतौ । वव्यये । अव्ययीत् । श्रिञ् सेवायाम् । गुणः ( सू० ६९२ ) श्रयति - श्रयते । शिश्राय शिश्रियतुः । शिश्रिये । श्रीयात् श्रयिषीष्ट । श्रयिता श्रयिता । श्रयिष्यति श्रयिष्यते । अश्रयिष्यत् - अश्रयिष्यत । ८६८ श्रिवां सेरङ् धातोर्द्वित्वं च ७ ॥ अशिश्रियत्-अशिश्रियत । त्विषु दीप्तौ । त्वेषति - त्वेषते । तित्वेष तित्विषे । त्विष्यात् । त्विक्षीष्ट । त्वेष्टा २ । त्वेक्ष्यति त्वेक्ष्यते । अवेक्ष्यत् अत्वेक्ष्यत । हशषान्तात्सक ( सू० ८०० ) अत्विक्षत ॥ ८६९ सस्यात्मनेपदे खरे टिलोपो वाच्यः ८ ॥ अकारलोपे कृते । अतोऽन्तोदनतः ( सू० ७२९ ) अत्विक्षाताम् अत्विक्षत । यज देवपूजासंगतिकरणदानेषु । यजति यजते । यजेत् यजेत । यजतु यजताम् । अयजत्-अयजत । णबादौ पूर्वस्य ( सू० ८३० ) इयाज । यजां
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy