________________
सू० ८४०-८४८ ] भ्वादिष्वात्सनेपदिनः २
१४९
खझ्यते । अखझ्यत । झसात् (सू० ७५६) अखक्त अख
ह्वाताम् अखङ्क्षत । अष्वङ्कथाः । त्रपूर्ण लज्जायाम् । ऊकारबकारी कार्याौँ । त्रपते । त्रपेत । त्रपताम् । अत्रपत । वृफलभजत्रपाम् (सू० ७९३) इत्येत्वपूर्वलोपौ । त्रेपे त्रेपाते त्रेपिरे । ऊदितो वा (सू० ७५१) त्रपिषीष्ट त्रप्सीष्ट । त्रपिता । त्रप्ता। त्रविष्यते-त्रप्स्यते । अत्रपिष्यत-अत्रप्स्यत । अत्रपिष्ट अत्रपिषाताम् अत्रपिषत । अत्रप्त । तिज् निशाने क्षमायां च ॥ गुब्भ्यः (सू० ८२४) तितिक्षते । तितिक्षेत । तितिक्षताम् । अतितिक्षत - तितिक्षांचक्रे तितिक्षांबभूव तितिक्षामास । तितिक्षिषीष्ट तितिक्षिता तितिक्षिष्यते । अतितिक्षिष्यत । अतितिक्षिष्ट ॥ गुप गोपनकुत्स। नयोः ॥ जुगुप्सते । जुगुप्सेत । जुगुप्सताम् । अजुगुप्सत । जुगुप्सांचके जुगुप्सांबभूव जुगुप्सामास । अजुगुप्सिषीष्ट । जुगुप्सिप्यते । अजुगुप्सिष्यत् । अजुगुप्सिष्ट । मान विचारणे । द्वित्वम् । हवः (सू० ७१३) ॥ ८४० यः से ३ ॥ पूर्वस्याकारस्येकारो भवति से परे ॥ ८४१ मानादीनां पूर्वस्य दीर्घा वक्तव्यः ४ ॥ मीमांसते । भीमांसेत । मीमांसताम् । अमीमांसत । मीमांसांचके मीमांसामास मीमांसांबभूव । मीमांसिषीष्ट । मीमांसिता । मीमांसिष्यते । अमीमांसिष्यत । अमीमांसिष्ट । बध निन्दायाम् । आदिजबानाम् (सू० २३९) बीभत्सते । बीभत्सेत । बीभत्सताम् । अबीभत्सत । बीभत्सांचके । बीभत्सिषीष्ट । बीभत्सिता । बीभत्सिप्यते । अबीभत्सिष्यत । अबीभत्सिष्ट । पण व्यवहारे स्तुतौ च । पन च । आयः (सू० ७८१) पणायते । पणायेत । पणायताम् । अपणायत । पणायांचके । आयाभावपक्षे । पेणे येणाते पेणिरे । पणायिषीष्ट-पणिषीष्ट । पणायिता-पणिता । पणा