________________
१४४
सारस्वतव्याकरणम् ।
[वृत्तिः
२
दास्यति अदास्यत् अदात् । हृ कौटिल्ये । हरति । हरेत् । हरतु । अह्वरत् । जहार । गुणोतिसंयोगायोः (सू० ८१२) जहरतुः जह्वरुः ॥ ८१६ ऋदन्तस्य थपो नेद् १३५ ॥ जह्वर्थ जहरथुः जहर । जहार-जह्वर जहरिव जहरिम । हर्यात् हर्ता । हनृतः स्यपः (सू० ७९०) हरिष्यति । अहरिष्यत् वृद्धिः। अहार्षीत् अहाष्टीम् । स्कन्दिर् गतिशोषणयोः । स्कन्दति । स्कन्देत् । स्कन्दतु । अस्कन्दत् । चस्कन्द चस्कन्दतुः चस्कन्दुः । चस्कन्दिथ ॥ ८१७ हसात्परस्य झसस्य सवर्णे झसे लोपो वाच्यः १३६ ॥ चस्कन्थ । नो लोपः (सू० ७४२) स्कद्यात् । स्कन्ता । स्कन्त्स्यति । अस्कत्स्यत् ।। ८१८ सावनिटो नित्यं वृद्धिः १३७ ॥ णित्वविधानसामदिनुपधाभूतस्याप्यतो वृद्धिः । अस्कान्त्सीत् । इरितो वा (सू० ७४०) अस्कदत् । तृ प्लवनतरणयोः। तरति । तरेत् । तरतु । अतरत् । कित्वाभावाद्गुणः ॥ ८१९ संऋयोगादेोदेर कित्वं वाच्यम् १३८ ॥ तृफलभजत्रपाम् (सू० ७९३) इत्येत्वपूर्वलोपौ । ततार तेरतुः तेरुः । तेरिथ ॥ ८२० ऋत इर् १३९ ॥ ऋकारस्य इर् भवति किति ङिति च परे ॥ बोर्विहसे (सू० ३१६) तीयोत् ॥ ८२१ ईटो ग्रहाम् १४० ॥ ग्रहादीनोमिंट ईकारो भवति ॥ तरीता-तरिता । तरीष्यति-तरिष्यति । अतरीष्यत्-अतरिष्यत् । अतारीत् अतारिष्टाम् अतारिषुः ॥ ८२२ वृद्धिहेतौ साविटो न दीर्घो वाच्यः १४१ ॥ रञ्ज रागे । उभयपदी ॥ ८२३ अपि रञ्जदंशषञ्जष्वञ्जाम् १४२ ॥ एषामनुखा. रस्य लोपो भवत्यपि परे ॥ रजति रजते । रजेत् रजेत । रजतु रजताम् । अरजत् अरजत । ररज ररजतुः ररञ्जः । ररञ्जिथ-ररइथ ररञ्जथुः ररज । ररर्छ । रज्यात् । रङ्क्षीष्ट । रक्ता । रङ्