________________
१३६ सारस्वतव्याकरणम् । [वृत्तिः २ लभिरेव नेतरे ॥६॥ यमिर्यमान्तेष्वनिडेक इष्यते रपिर्दिवादावपि पठ्यते मनिः । नमिश्चतुर्थो हनिरेव पञ्चमो गमिस्तु षष्ठः प्रतिषेधवाचिनाम् ॥ ७॥ दिहिहिर्मेहतिरोहती वहिनहिस्तु षष्ठो दहतिस्तथा लिहिः । इमेनिटोऽष्टाविह मुक्तसंशया गणेषु हान्ताः प्रविभज्य कीर्तिताः ॥ ८॥ दिशिं दृशिं दंशिमथो मृशिं स्पृशिं रिशिं रुशिं क्रोशतिमष्टमं विशिम् । लिशिं च शान्ताननिटः पुरागाः पठन्ति पाठेषु दशैव नेतरान् ॥ ९॥ रुधिः सराधियुधिबन्धिसाधयः क्रुधिः क्षुधिः शुध्यतिबुध्यती व्यधिः । इमे तु धान्ता दश चानिटो मतास्ततः परं सिध्यतिरेव नेतरे ॥१०॥ शिषि पिषि शुष्यतिपुष्यती त्विर्षि श्लिषि विषिं तुष्यतिदुष्यती द्विषिम् । इमान्दशैवोपदिशन्त्यनिड्विधौ गणेषु पातान्कृषिकर्षती तथा ॥ ११॥ तपिं तिपिं चापिमथो वपि खपि लुपि लिपि तृप्यतिदृप्यती सृपिम् । स्वरेण नीचेन शपिं छुपिं क्षिपिं प्रतीहि पान्तान् पठितांस्त्रयोदश ॥ १२ ॥ अदि हदि स्कन्दिभिदिच्छिदिक्षुदीन् शदि सदि विद्यतिपद्यतिखिदीन् । तुर्दि नुदि विद्यति विन्द इत्यपि प्रतीहि दान्तान् दश पश्च चानिटः ॥ १३॥ पचिं वचिं विचिरिचिरञ्जिपृच्छतीनिजि सिचिं मुचिभजिभञ्जिभृञ्जतीन् । त्यजिं यजि युजिरुजिसञ्जिमञ्जतीन् भुजि खजिं सृजिमृजी विद्ध्यनिटखरान् ॥१४॥ इत्यनिट्कारिकाः॥