________________
१३४ . सारस्वतव्याकरणम् । [वृत्तिः २ खान्नेट् । इन्दांचकर्थ इन्दांचक्रथुः इन्दांचक्र । इन्दांचकार-इन्दांचकर इन्दांचकृव । इन्दांचकृम । इन्दामास इन्दामासतुः इन्दामासुः । इन्दामासिथ । इन्दांबभूव । इन्धात् । इन्दिता । इन्दिष्यति । खरादेः (सू० ७६५) ऐन्दिष्यत् । ऐन्दीत् ऐन्दिष्टाम् ऐन्दिषुः । ऐन्दीः ऐन्दिष्टम् ऐन्दिष्ट । ऐन्दिषम् ऐन्दिष्व ऐन्दिष्म । णिदि कुत्सायाम् । निन्दति ॥ ७७० निसूनिक्षनिन्दामुपसर्गाण्णत्वं वा वाच्यम् ८९ ॥ प्रणिन्दति प्रनिन्दति । निन्देत् । निन्दतु। अनिग्दत् । निनिन्द । निन्द्यात् । निन्दिष्यति । अनिन्दिष्यत् । अनिदीत् । निक्ष चुम्बने । प्रणिक्षति । निक्षेत् निक्षतु । अनिक्षत् । निनिक्ष । निक्ष्यात् । निक्षिता । निक्षिष्यति । अनिक्षिष्यत् । अनिक्षीत् । उख गतौ। ओखति ओखेत् ओखतु । औखत् । द्वित्वे उपधागुणे च कृते ॥ ७७१ असवर्णे खरे पूर्वकारोकारयोरियुवौ वक्तव्यौ ९० ॥ उवोख । सवर्णे दीर्घः (सू० ५२) ऊखतुः ऊखुः । उवोखिथ । उख्यात् । ओखिता। ओखिष्यति ।
औखिष्यत् । औखीत् । अञ्च गतिपूजनयोः । अञ्चति । नुगशाम् (सू० ७६४) आनञ्च आनञ्चतुः आनञ्चुः ॥ ७७२ पूजायामश्चेनेलोपाभावो वाच्यः ९१ ॥ अञ्च्यात् । गतौ तु अच्यात् । अञ्चिता । अञ्चिष्यति । आश्चिष्यत् । आश्चीत् । आच्छि आयामे। आञ्छति । आनाञ्छ । आञ्छतेर्नुग्वेति केचित् । आन्छ । आछात् । आञ्छिता । आन्छिष्यति । आञ्छिष्यत् । आञ्छीत् । हुर्छा कौटिल्ये । बोर्विहसे (सू० ३१६) इति दीर्घः । इर्छति । कुहोश्थुः (सू०७५६) वर्गचतुर्थो हस्य सवर्णः । झपानां जबचपाः '(सू० ७१४) जुहूर्छ । अहूर्चीत् । वज गतौ । वजति । वजेत् । विजतु । अवजत् ॥ ७७३ - शमददवादिगुणभूताफाराणां नैत्व