SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ सू० ७१७-७२२ ] भ्वादयः परस्मैपदिनः १ १२५ डुभृञ् धारणपोषणयोः । वृञ् संवरणे । द्रु गतौ । श्रु श्रवणे । नु प्रस्रवणे । ष्टुञ् स्तुतौ । कृसृभृवृदुश्रुतुस्तु इत्येतस्मात्परस्य वसादे - र्णादेर्गणस्येट् न भवत्यन्यस्माद्भवतीति नियमादनिटोsपीडागमः । 'यदागमास्तद्गुणीभूतास्तग्रहणेन गृह्यन्ते' इति न्यायादिटोऽपि बा - द्यन्तत्वेन थपि वुक् । बभूविथ बभूवथुः बभूव । बभूव बभूविव बभूविम । बलिर्बलवान् बभूव । बभूवे बभूवाते बभूविरे । बभूविषे बभूवाथे ॥ ७१७ नामिनोऽचतुर्णां धो ढः ३६ ॥ नाम्यन्ताद्धातोरुत्तरस्य तिबादिचतुष्कव्यतिरिक्तस्य लिङो लुलिटोश्च धस्य ढो भवति ॥ अत्र सेटो हलाद्वेति वक्तव्यम् ॥ बभूविध्वे- बभूविदवे । बभूवे बभूविवहे बभूविमहे । रामो राज्यं बभूवे ॥ ७९८ आशिषि ॥ धातोराशिषि यादादयो भवन्ति ॥ एषां संज्ञा लिङ् ॥ 1 एकवचनानि । ॥ परस्मैपदानि ॥ द्विवचनानि । प्रथमः यात् मध्यमः यास् उत्तमः यासम् यास्ताम् यास्तम् याख ॥ आत्मनेपदानि ॥ सीष्ट सीष्ठास् बहुवचनानि । यासुस् यास्त यास्म प्रथमः सीयास्ताम् मध्यमः सीयास्थाम् सीवहि उत्तमः सीय ७१९ आशीर्वादादेः पं किदिति वक्तव्यम् ३८ ॥ ततो गुणाभावः । भूयात् भूयास्ताम् भूयासुः । भूयाः भूयास्तम् भूयास्त । भूयासम् भूयाख भूयास्म । स श्रीमान् भूयात् । भू सीष्ट इति स्थिते ॥ ७२० सिसतासीस्यपामिट् ३९ ॥ धातोः परेषां सिस सीरन् सीध्वम् सीमहि
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy