SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ १२४ सारस्वतव्याकरणम् । [ वृत्तिः २ अभवन्त । अभवथाः अभवेथाम् अभवध्वम् । अभवे अभवावहि अभवामहि । स राज्यमभवत ।। ७०८ परोक्षे २७ ॥ धातोः परोक्षेऽतीते काले णबादयः प्रत्यया भवन्ति ॥ एषां संज्ञा लिटू ॥ ॥ परस्मैपदानि ॥ द्विवचनानि । एकवचनानि । प्रथमः णप् मध्यमः थप् उत्तमः णप् ॥ आत्मनेपदानि ॥ अतुस् अथुस् व ए से आते आथे हे बहुवचनानि । उस् अ म प्रथमः मध्यमः उत्तमः ए ७०९ णादि कित् २८ ॥ अपित् णादिः किद्भवति ॥ ७१० द्विश्व २९ ॥ णबादिसंयोगे धातोर्द्विवचनम् ॥ ७११ सखरादिद्विद्विः ३० ॥ सखराद्योऽवयवोऽद्विरुक्तो द्विर्भवति ॥ भू भू प् इति स्थिते । णकारो वृद्ध्यर्थः । पकारः पित्कार्यार्थः ॥ ७१२ आवोर्णादौ ३१ ॥ आ अश्च भूश्च आभ्वौ तयोः पूर्वस्याकारस्य भूशब्दस्य च आकारो भवति णादौ सति ॥ ७९३ हखः ३२ ॥ पूर्वसंबन्धिनो दीर्घस्य ह्रस्वो भवति ॥ ७१४ झपानां जबचपाः ३३ ॥ पूर्वसंबन्धिनां झपानां जपाश्चपाश्च भवन्ति ॥ झढघघमानां जडदगबा भवन्ति ॥ खफछठथानां चटतकपा भवन्ति ॥ ७१५ भुवो बुक् ३४ ॥ भुवो वुगागमो भवति णादौ खरे परे ॥ बभूव बभूवतुः बभूवुः ॥ ७१६ कादेर्णादेः ३५ ॥ डुकृञ् करणे । सुगतौ । १ प्रमानां चपविधानं यथासंख्यं ज्ञेयम् । ध्वे महे
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy