________________
१२४
सारस्वतव्याकरणम् ।
[ वृत्तिः २
अभवन्त । अभवथाः अभवेथाम् अभवध्वम् । अभवे अभवावहि अभवामहि । स राज्यमभवत ।। ७०८ परोक्षे २७ ॥ धातोः परोक्षेऽतीते काले णबादयः प्रत्यया भवन्ति ॥ एषां संज्ञा लिटू ॥ ॥ परस्मैपदानि ॥ द्विवचनानि ।
एकवचनानि ।
प्रथमः णप्
मध्यमः
थप्
उत्तमः
णप्
॥ आत्मनेपदानि ॥
अतुस्
अथुस्
व
ए
से
आते
आथे
हे
बहुवचनानि ।
उस्
अ
म
प्रथमः
मध्यमः
उत्तमः
ए
७०९ णादि कित् २८ ॥ अपित् णादिः किद्भवति ॥ ७१० द्विश्व २९ ॥ णबादिसंयोगे धातोर्द्विवचनम् ॥ ७११ सखरादिद्विद्विः ३० ॥ सखराद्योऽवयवोऽद्विरुक्तो द्विर्भवति ॥ भू भू प् इति स्थिते । णकारो वृद्ध्यर्थः । पकारः पित्कार्यार्थः ॥ ७१२ आवोर्णादौ ३१ ॥ आ अश्च भूश्च आभ्वौ तयोः पूर्वस्याकारस्य भूशब्दस्य च आकारो भवति णादौ सति ॥ ७९३ हखः ३२ ॥ पूर्वसंबन्धिनो दीर्घस्य ह्रस्वो भवति ॥ ७१४ झपानां जबचपाः ३३ ॥ पूर्वसंबन्धिनां झपानां जपाश्चपाश्च भवन्ति ॥ झढघघमानां जडदगबा भवन्ति ॥ खफछठथानां चटतकपा भवन्ति ॥ ७१५ भुवो बुक् ३४ ॥ भुवो वुगागमो भवति णादौ खरे परे ॥ बभूव बभूवतुः बभूवुः ॥ ७१६ कादेर्णादेः ३५ ॥ डुकृञ् करणे । सुगतौ । १ प्रमानां चपविधानं यथासंख्यं ज्ञेयम् ।
ध्वे
महे