SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ सू० ७०४-७१६] भ्वादयः परस्मैपदिनः १ . १२३ ७०४ तुह्योस्तातडाशिषि वा वक्तव्यः २३ ॥ भवतुभवतात् भवताम् भवन्तु ॥ ७०५ अतः २४ ॥ अकारात्परस्य हे ग्भवति न तु तातङः ॥ तातङिति ङित्करणं गुणवृद्धिप्रतिषेधार्थ न त्वन्त्यादेशार्थम् । भव भवतात् भवतम् भवत । भवानि भवाव भवाम । आयुष्मान् भवतु भवान् । अध्ययनायोधतो भव सौम्य । भवताम् भवेताम् भवन्ताम् । भवख भवेथाम् भवध्वम् । भवै भवावहै भवामहै। हरिं भवख स त्वम् ॥ ७०६ अनद्यतनेतीते २५ ॥ अतीताया रात्रेर्यामद्वयादग्यावदागामिन्याः प्रथमयामद्वयं सोऽद्यतनस्ततोऽन्योऽनद्यतनस्तस्मिन्ननद्यतनेऽतीते काले दि. बादयः प्रत्यया भवन्ति । एषां संज्ञा लङ् । ॥ परस्मैपदानि ॥ एकवचनानि । द्विवचनानि । बहुवचनानि । प्रथमः दिप मध्यमः सिप् तम् उत्तमः अपि उत्तमः अमिप्व ॥ आत्मनेपदानि ॥ प्रथमः तम् आताम् अन्त मध्यमः थास् आथाम्। ध्वम् उत्तमः ई वहि महि दिसिमि इत्येतेषामिकार उच्चारणार्थः । ततो नकार इणतन्यकतरीति विशेषणार्थः । वावसाने ( सू० २४० ) इति दकारस्य तकारः ॥ ७०७ दिवादावट २६ ॥ दिबादौ परे धातोरडागमो भवति ॥ अभवत् अभवताम् अभवन् । अभवः अभवतम् अभवत । अभवम् अभवाव अभवाम । ह्योऽभवत्त्वत्पुत्रः । अभवत अमवेताम् ताम् अन् न
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy