________________
१२२
... सारस्वतव्याकरणम् ।
- [वृत्तिः
२
ईरन्
ईवहि
ईमहि
..: मध्यमः यास् यातम्
यात । उत्तमः याम् याव
याम ॥ आत्मनेपदानि ॥ प्रथमः
ईत ईयाताम् मध्यमः ईथास् इयाथाम्
इध्वम् उत्तमः ईय
७०० या ई १९ ॥ आकारात्परो या ई भवति ॥ अ इ ए (सू० ४३) भवेत् भवेताम् ॥ ७०१ युस इट् २० ॥ अकारासरस्य युस इडागमो भवति ॥ भवेयुः । भवेः भवेतम् भवेत ॥ ७०२ यामियम् २१ ॥ अकारात्परो यामियं भवति । भवेयम् भवेव भवेम । शिष्यो गुरुशुश्रूषको भवेदिति विधिः । भवेदसौ वेदपारगो ब्राह्मणत्वादिति संभावनम् । भवेत् भवेयाताम् भवेरन् । भवेथाः भवेयाथाम् भवेध्वम् । भवेय भवेवहि भवेमहि । 'अहं हरिभक्तिं भवेय' ॥ ७०३ आशी प्रेरणयोः २२ ॥ अप्राप्तप्रार्थनमाशीः परस्येष्टार्थाशंसनं वा । प्रेरणं प्रवर्तनम् । तत्र तुबादयः प्रत्यया भवन्ति ॥ एषां संज्ञा लोट् ॥
॥परस्मैपदानि । एकवचनानि । द्विवचनानि । बहुवचनानि । प्रथमः तुप
ताम् अन्तु मध्यमः हि
तम् आनिप् आवप्
॥ आत्मनेपदानि ॥ प्रथमः ताम्
आताम् अन्ताम् मध्यमः ख : आथाम् उत्तमः : ऐप आवहैप् आमहैप् :
आमप्