SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ १२२ ... सारस्वतव्याकरणम् । - [वृत्तिः २ ईरन् ईवहि ईमहि ..: मध्यमः यास् यातम् यात । उत्तमः याम् याव याम ॥ आत्मनेपदानि ॥ प्रथमः ईत ईयाताम् मध्यमः ईथास् इयाथाम् इध्वम् उत्तमः ईय ७०० या ई १९ ॥ आकारात्परो या ई भवति ॥ अ इ ए (सू० ४३) भवेत् भवेताम् ॥ ७०१ युस इट् २० ॥ अकारासरस्य युस इडागमो भवति ॥ भवेयुः । भवेः भवेतम् भवेत ॥ ७०२ यामियम् २१ ॥ अकारात्परो यामियं भवति । भवेयम् भवेव भवेम । शिष्यो गुरुशुश्रूषको भवेदिति विधिः । भवेदसौ वेदपारगो ब्राह्मणत्वादिति संभावनम् । भवेत् भवेयाताम् भवेरन् । भवेथाः भवेयाथाम् भवेध्वम् । भवेय भवेवहि भवेमहि । 'अहं हरिभक्तिं भवेय' ॥ ७०३ आशी प्रेरणयोः २२ ॥ अप्राप्तप्रार्थनमाशीः परस्येष्टार्थाशंसनं वा । प्रेरणं प्रवर्तनम् । तत्र तुबादयः प्रत्यया भवन्ति ॥ एषां संज्ञा लोट् ॥ ॥परस्मैपदानि । एकवचनानि । द्विवचनानि । बहुवचनानि । प्रथमः तुप ताम् अन्तु मध्यमः हि तम् आनिप् आवप् ॥ आत्मनेपदानि ॥ प्रथमः ताम् आताम् अन्ताम् मध्यमः ख : आथाम् उत्तमः : ऐप आवहैप् आमहैप् : आमप्
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy