________________
११४
सारस्वतव्याकरणम् ।
[ वृति: १
६४२ पाशः कुत्सायाम् ८६ ॥ कुत्सायां वाच्यायां सत्यां पाशः प्रत्ययो भवति ॥ कुत्सितो वैयाकरणो वैयाकरणपाशः ॥ ६४३ भूतपूर्वे चरट् ८७ ॥ भूतपूर्वेऽर्थे वाच्ये सति चरटू प्रत्ययो भवति ॥ पूर्वं भूत इति भूतपूर्वः । पूर्वं भूत इति भूतचरः । पूर्व दृष्ट इति दृष्टचरः । स्त्री चेद्दृष्टचरी । ष्ट्तिः ( सू० ३७४ ) || ६४४ प्राचुर्यविकारप्राधान्यादिषु मयद् प्रत्ययो भवति ८८ ॥ ६४५ गोः पुरीषे च ८९ ॥ गोः पुरीषं गोमयम् । अन्नं प्रचुरं यस्मिन्नसौ अन्नमयो यज्ञः । मृदो विकारो मृन्मयो घटः । स्त्री प्रधानं यस्यासौ स्त्रीमयो जाल्मः । आदिशब्दात्खरूपार्थे मयट् । अमृतस्वरूपोऽमृतमयश्चन्द्रः || ६४६ तदधीते वेद वेत्यत्राण्यक्तव्यः ९० ॥ तदधीतेऽथवा वेद इत्यत्रार्थे द्वितीयान्तान्नाम्नोऽण् वक्तव्यः । व्याकरणमधीते वेद वा वैयाकरणः । द्वारि नियुक्तो दौवारिकः । स्वस्ति इत्याहासौ सौवस्तिकः । न्यग्रोधस्येदं नैयग्रोधम् || ६४७ व्यासादेः किः ९१ ॥ व्यासस्यापत्यं वैयासकिः । वारुडकिः ॥ ६४८ सुधातुरकङ् च ९२ ॥ सुधातुरिय् स्यादकडादेशश्च ॥ सुधातुरपत्यं सौधातकिः । शोभनोऽधः स्वश्वः । तं वेदेति सौवश्वः । न्याये कुशलो नैयायिकः ॥ ६४९ न संधिय्वोर्युट् च ९३ ॥ सन्धिजौ वौ सन्धिय्वौ तयोः । सन्धिजयोर्य कारवकारयोः संबन्धिनः खरस्य वृद्धिर्न भवति किंतु तयोर्युडागमो भवति तेन इट् उट् इत्येतावागमौ भवतः ॥ किं कृत्वा वर्णविश्लेषं कृत्वा ॥ यकारात्पूर्व इकारः । वकारात्पूर्व उकारः । पश्चात् आदिखरस्य गिति च वृद्धिः (सू० ५५८ ) । ६५० चटकादैरण ९४ ॥ चटकस्यापत्यं चाटकैरः ॥ ६५१ कल्याण्यादीनामिनेयः ९५ ॥ कल्याण्या अपत्यं काल्याणि - नेयः || ६५२ इतो जातार्थे ९६ ॥ जातार्थे इतः प्रत्ययो भवति ॥
1