________________
९४ वैयाकरणभूषणसारे । तया शानजादौ कर्तरीत्यस्याप्रवृत्तेः । अन्यथा घआदावाप प्रवर्तेत ॥६०॥
देवदत्तः पचमान इत्यादिसामानाधिकरण्यानुरोधाच्छानचः कती वाच्यः स्यादित्याशङ्कयाह ॥ तरबाद्यन्ततिक्ष्वस्ति नामता कृत्स्विव स्फुटा। नामार्थयोरभेदोऽपि तस्मात्तल्योऽवधार्य्यताम्।
पचतितरां मैत्रः पचतिकल्पं मैाइत्यादिषु नामार्थत्वाभेदान्वययोः सम्भवएवोत कर्तृवाचकता स्यादिति भावः । नच पचतिकल्पमित्या सामानाधिकरण्यानुरोधात्कर्तरि लक्षणा, पचमान इत्यत्राप्यापत्तेरित । लः कर्मणीत्यनुशासनश्च लाघवाय कल्पिते लकारे कळदिवाचित्वं कल्पितमादायेत्युक्तम् ॥६१॥ ___ इति वर्णस्फोटनिरूपणम् ।
----- --- अथादेशा वाचकाश्चेत्पदस्फोटस्ततः स्फुटः।
एवमादेशानां वाचकत्वे सिद्ध पदस्फाटोऽपि सिद्धएकेत्याह अथव्यादि । (आदेशाः) तिग्विसादयः । अयं भावः। समभिव्याहृतवर्णानां वाचकत्वे सिद्धे तादृशवर्णसमभिव्याहाररूपपदस्य वाचकता सिध्यति प्रतिवर्णमर्थस्मरणस्यानुभवविरुद्धत्वात् प्रत्येकवर्णानामर्थवत्त्वे प्रातिपदिकत्वापत्तौ "नलोपः प्रातिपदिकान्तस्ये" त्यादिभिर्धनं वनमित्यादौ नलोपाद्याफतेश्च । एतच्च, चरमवर्णएव वाचकत्वशक्तिः शक्तासज्यकृ