________________
स्फोटनिरूपणम् । व्यवस्थानुरोधात्प्रयोगान्तर्गताएव वाचका न तु तैः स्मृता इत्यर्थः । तथाहि पचतीत्यादौ लकारमविदुषां बोधान्न तस्य वाचकत्वम् । न च तेषां तिक्षु शक्तिभ्रमाद्बोधः। तस्य भ्रमत्वे मानाभावात् आदेशिनामपि तत्तद्वैयाकरणैः स्वेच्छया भिन्नानामभ्युपगमात् कः शक्तः कोनेति व्यवस्थानापत्तेश्च । सर्वेषां शक्तत्वे गौरवम् व्यभिचारश्चास्त्येव । आदेशानां प्रयोगान्तर्गततया नियतत्वाद् युक्तं तेषां शक्तत्वम् । तथाचादेशिस्मरणकल्पना नेति लाघवम् । साधकान्तरमाह व्यवहारित व्यवहारस्तावच्छक्तिग्राहकेषु मुख्यः । स च श्रूयमाणः तिङादिष्वेवेति त एव वाचका इत्यर्थः। किञ्च तद्धेतुन्यायत इति । लकारस्य बोधकत्वे भूलेइत्यतोऽपि बोधापत्तिः स्यात् । तादृशबोधे पचतीति समभिव्याहारोऽपि कारणमिति चे त्तावश्यकत्वादस्तु तादृशसमभिव्याहारस्यैव वाचकत्वशक्तिः। अन्यथा लकारस्य वाचकत्वं समभिव्याहरस्य कारणत्वश्वत्युभयं कल्प्यमिति गौरवं स्यात् । तथा च तादृशसमभिव्याहारः समभिव्याहृता वर्णा वेत्यत्र बिनिगमकाभावात्मयोगान्तर्गता वर्णा वाचका इति सिध्यतीति भावः । अपि च लकारस्यैव पाचकत्वे कृत्तिङोः कर्तृभावनावाचकत्वव्यवस्था त्वत्सिद्धा न स्यादित्याह किश्चेति आदेशानां वाचकत्वे च तिन्त्वेन भावनायां शानजादिना कतरि शक्तिरित्युपपद्यते विभागइति भावः। न च शानजादौ कृतिर्लकारार्थः आश्रयः शानजथंइत्यस्तु कर्तरि कृदित्यनुशासनाादीत शङ्कयम् । स्थान्यर्थेन निराकास