SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ स्फोटनिरूपणम् । तित्वे मानाभावात् पूर्वपूर्ववर्णानुभवजन्यसंस्काराचरमेणार्थधीजनने सहकारिणइति न तन्मात्रोच्चारणादर्थधारिति वर्ण स्फोटवादिनां मतान्तरस्य दूषणायोक्तम् । रामोऽस्तीति वक्तव्ये रांइत्यनन्तरं घटिकोत्तरमकारोच्चारणेऽर्थबोधापत्त्या तादृशानुपूाएव शक्ततावच्छेदकत्वौचित्यादिति दिक् ॥६१॥ सुप्तिङन्त पदमिति परिभाषिकपदस्य वाचकत्वस्वीकर्तृणां मतमाह। घटेनेत्यादिषु न हि प्रकृत्यादिभिदा स्थिता। वस्नसादाविवेहापिशम्प्रमोहोहि दृश्यते॥६२॥ घटेनेत्यादौ घटे इति प्रकृतिर्नेति प्रत्ययः घटइति प्रकृतिरेनेति प्रत्ययइतिविभागस्य " सर्वे सर्वपदादेशाइति " स्वीकारे विशिष्य प्रकृतिप्रत्यययोञ्जनासम्भवान वाचकत्वमित्यर्थः वैयाकरणैर्विभागः सुज्ञेय इत्यतो दृष्टान्तव्याजेनाह वस्नसादाविति । "बहुवचनस्य वस्नसाविति" समुदायस्यादेशविधानानात्र . तद्विभागः सम्भवतीत्यर्थः ॥ ६२॥. . सुप्तिङन्तचयरूपवाक्यस्यापि तदाह । हरेऽवेत्यादि दृष्ट्वा च वाक्यस्फोटं विनिश्चिनु६३ अर्थ विशिष्य सम्बन्धाग्रहणं चेत्समं पदे॥ लक्षणादधुना चेत्तत्पदेऽर्थेप्यस्तुतत्तथा।६४॥ हरेऽव विष्णोऽवेत्यादौ पदयोः “एङः पदान्तादती"त्येकादेशे सात न तदविभागः सुज्ञानः। तथा च प्रत्येकपदाज्ञानेऽपि समुदा
SR No.023376
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy