________________
वैयाकरणभूषणसारे। ___संख्याप्रसङ्गादुद्देश्यविधेययोः संख्याविवक्षाविवक्षे निरूपयति । लक्ष्यानुरोधात्संख्यायास्तन्वातन्त्रे मते यतः। पश्वेकत्वादिहेतूनामाश्रयणमनाकरम् ॥५५॥ ___ गृहं समा त्यत्रोद्देश्यगृहगतमेकत्वमविवक्षितमितिवन्नास्माकमुद्देश्यविशेषणाविवक्षानियमः धातोरित्येकत्वस्य विवक्षितत्वात् ।
उत्पद्येत समस्तेभ्यो धातुभ्यः प्रत्ययो यदि । तदा सर्वैर्विशिष्येत द्वन्द्वोत्पन्नसुवर्थवदिति ।
शब्दान्तराधिकरणे भट्टपादैरभिधानाच्च । आर्द्धधातुकस्येवलाद रित्यत्रानुवाद्यार्द्धधातुकविशेषणस्य वलादित्वस्य विवक्षितत्वाच । एवं पशुना यजेत इतिवत् विधयविशेषणं विवक्षितम् इत्यपि नियमो न“रदाभ्यां निष्ठातोनः पूर्वस्य च द"इत्यत्र नकारद्वयविधानाऽनापत्तेः । तथा च भिन्नइत्यत्र नकारद्वयलाभो न स्यात् । “आद्गुण" इत्यादावेकत्वविवक्षयैवोपपत्तौ एकः पूर्वपरयोरित्येकग्रहणवैयापप्तेश्रोत भावः। शब्दार्थस्तु सङ्ख्याया लक्ष्यानुरोधात्तन्नातन्त्रे यतोमते अतः पश्वेकत्वाधिकरणोक्तहेतूनामाश्रयणं नास्मत्सिद्धान्तसिद्धमिति । आदिना गृहैकत्वसङ्ग्रहः । ५५॥
ननु विधेयविशेषणविवक्षा आवश्यकी। अन्यथा सुद्ध्युपास्यइत्यादावनन्तयकाराद्यापत्तेः । भिन्नइत्यत्रनकारद्वयवदन्येषामप्यापत्तेः । एकः पूर्वपरयोरित्यौकग्रहणश्च स्थानि