________________
८६ वैयाकरणभूषणसारे । ___ नचैन्द्रं दधीत्यादौ द्रव्यस्य पदान्तराल्लाभात्कुतः पुनः प्रत्ययस्य तत्र शक्तिः कल्प्यतइति वाच्यम् पदान्तराश्रवणेऽपि तत्प्रतीतेः ऐन्द्रं दधीति सामानाधिकरण्याच्च । अन्यथाख्यातस्यापि कर्तृकर्मवाचित्वं न स्यात् । मीमांसकानां पुनः प्रत्ययस्य देवतात्वमेवार्थोऽस्तु । द्रव्यं पदान्तराल्लभ्यतएवेति आख्यानस्य कर्तवद्वाच्यत्वं मास्त्विति कुतोन शक्यते वक्तमिति दिक् । देवतायां देवतात्वरूपेण निरूदेति अनुपपत्तिज्ञानापूर्बकत्वमनादिप्रयोगावच्छिन्नत्वं वा तत्त्वमिति भावः ॥५२॥ ___अनयैव रीत्यान्यत्राप्यवधेयमित्याह । क्रीडायांणस्तदस्यास्तीत्यादावेषैव दिक् स्मृता। वस्तुतो त्तिरेवेति नात्रातीव प्रयत्यते॥५३॥
"तदस्यां प्रहरणमिति क्रीड़ायांण" इत्यत्र प्रहरणविशिष्टा क्रीडा प्रहरणकीड़े क्रीडामात्रं वार्थः । आदिना “ सोऽस्यनिवासः" " सास्मिन् पौर्णमासीत "" तदस्यास्त्यस्मिन् इति मतुप्" इत्यादिकं संगृह्यते । वृत्तिमात्रेऽतिरिक्तशक्तेः “ समर्थः पदविधि " रिति सूत्राल्लाभादुक्तोविचारः शास्त्रान्तरैः सह तद्रीत्यैवोक्तःआरोपितपूकृतिप्रत्ययार्थमादाय वा वस्तुतो विशिटशक्त्यैवार्थोपस्थितिरित्याह वस्तुत इति ॥५३॥ .
इति वैयाकरणभूषणसारे देवताप्रत्ययार्थनिर्णयः ।
वृत्तिपूसङ्गात्तत्राभेदैकत्वसंख्या पूतीयतइति सिद्धान्तं दृष्टान्तेनोपपादयति ।