________________
वैयाकरणभूषणसारे। नर्थकस्योत व्यर्थम् । तथा च केचिद्योतकाः केचिद्राचका इत्यभ्युपेयमिति तन्न । एवं हि चादयो द्योतकाः प्रादयो वाचका इति वैपरीत्यवारणात् । सर्वथानर्थकानां पादपूरणमात्रार्थमुपात्तानां संग्रहाय वार्तिकारम्भस्य कैयटादौ स्पष्टत्वात् तस्य प्रत्याख्यातत्वाच्च । परेषामिति बहुवचनं मीमांसकसङ्ग्रहाय । केवलवृक्षशब्दात् समुच्चयावोधाच्चकारश्रवणे तद्वोधाच्चकार एव तद्भाचको न द्योतकः किश्च द्योतकत्वे पदान्तराणां तत्र शक्तिः कल्प्या चकारादेद्योतकत्वशक्तिश्च कल्प्यति गौरवं स्यादिति हि समुच्चयाधिकरणे स्थितम् तदपि न युक्त मिति भावः तथा हि अन्वयव्यतिरेको तात्पर्यग्राहकत्वेनाप्युपयुक्तौ घटादिपदानामेव समुच्चिते लक्षणा तात्पय्यग्राहकः प्रकरणादिवच्चादिरिति स्वीकारान्न शक्तिद्वयकल्पनापि अस्माकं लक्षणाग्रहदशायां बोधात्तत्कार्यकारणभाव आवश्यकः एवं शक्तिग्रहस्यापीति पक्षद्वयेऽपि कल्कान्तराभावेन गौरवाभावादुभयमपि युक्तमित्याभमतम् अतएव
स वाचकोविशेषाणां सम्भवात् द्योतकोऽपि वेति
वाक्यपदीयं सङ्गच्छते दर्शनान्तररत्या वाचकत्वमेव द्योतकत्वमेवोत नियमस्तु न युक्तइति ध्वनयन्नाह मतमेव न इति ॥ ४६॥
पर्यवसितमुपसंहरन्नाह निपातत्वं परेषां यत्तदस्माकमिति स्थितिः। व्यापकत्वाच्छक्ततायास्त्ववच्छेदकमिष्यते ४७