________________
निपातार्थनिर्णयः।
७९ समुच्चयार्थकचकारेण निपातानां संग्रहइति वा बोध्यम् । तस्मात् युक्तं निपाताना द्योतकत्वम् । उक्तञ्चाकृत्यधिकरणवार्त्तिके ।
चतुबिधे पदे चात्र द्विविधस्यार्थनिर्णयः । क्रियते संशयोत्पत्तेर्नोपसर्गनिपातयोः ।। तयोराभिधाने हि व्यापारो नैव विद्यते । यदर्थयोतकौ तौ तु वाचकः स विचार्य्यत इति । उपसर्गण धात्वर्थो बलादन्यः प्रतीयते । महाराहारसंहारविहारपरिहारवदिति ।
अत्रोपसर्गपदं निपातोपलक्षणम् । धातुपदं पदान्तरस्येति बोध्यम् ॥४५॥
नन्वन्वयव्यतिरेकाभ्यां निपातानां तदर्थवाचकत्वमेव युक्तम् बोधकतारूपशक्तरबाधात् । किञ्चोक्तरीत्या पचतीत्यादौ धातोरेव कर्वविशिष्टभावनायां लक्षणास्तु तात्पर्य्यग्राहकत्वमात्र तिडादेः स्यादित्यरुचेः पक्षान्तरमाह ।। निपातानां वाचकत्वमन्वयव्यतिरेकयोः। युक्तं वा न तु तद्युक्तं परेषां मतमेव न॥४६॥ ___ एवं च धात्वर्थप्रातिपदिकार्थयोर्भेदेनान्वयबोधो न व्युत्पअति निपातातिरिक्तविषयं, समानाधिकरणप्रातिपदिकार्थयोरभेदान्वय इत्याप तथेत्यगत्या कल्पनीयमिति भावः । न त्विति । नैयायिकोक्तं प्रादिचाद्योवैषम्यमित्यर्थः। यत्तु सर्वेषां निपातानां बाचकत्वेऽर्थवत्सूत्रेणैव तेषां प्रातिपदिकत्वसम्भवात् "निपातस्यानर्थकस्योत"विधिवैयर्थ्यम्। सर्वेषां द्योतकत्वे चा