________________
७५
निपातार्थनिर्णयः। प्रादयोद्योतकाश्चादयोवाचका इति नैयायिकमतमयुक्तम् वैषम्ये बीजाभावादिति ध्वनयभिपातानां द्योतकत्वंसमर्थयते । द्योतकाः प्रादयो येन निपाताश्चादयस्तथा । उपास्येते हरिहरौ लकारोदृश्यते यथा॥४१॥
येन हेतुना प्रादयोद्योतकास्तेनैव हेतुना चादयोनिपाता स्तथा घोतका इत्यर्थः । अयं भावः। ईश्वरमनुभवतीत्यादावनुभवादिः प्रतीयमानो न धात्वर्थः भवतीत्यत्राप्यापत्तेः । नोपसर्गार्थः तथा सत्यप्रकृत्यर्थतया तत्राख्यातार्थानन्वयापत्तेः प्रत्ययानां प्रकृत्यान्वितस्वार्थबोधकत्वव्युत्पत्तेः अनुगच्छतीत्यादौ अनुभवादिप्रत्ययापत्तेश्च। न विशिष्टार्थः गौरवात्। तथा च धातोरेव विद्यमानत्वादिवाचकस्यास्तु लक्षणा उपसर्गस्तात्पर्यग्राहक इत्यस्तु । तथा च तात्पर्यग्राहकत्वमेव द्योतकत्वमिति । तच्च चादिष्वपि तुल्यम् चैत्रमिव पश्यतीत्यादौ सादृश्यविशिष्टं चैत्रपदलक्ष्यम् इवशब्दस्तात्पर्यग्राहक इत्यस्य सुवचत्वादिति। स्वयं युक्त्यन्तरमाह । उपास्येते इति । अत्र ह्युपासना किमुपसर्गार्थः विशिष्टस्य धातुमात्रस्य वा । नायः तथा सत स्वार्थफलव्यघि करणव्यापारवाचकत्वरूपसकर्मकत्वस्यास्धातोरुपासनारूपफलवाचकत्वाभावादनापत्तेस्ततः कर्मणि लकारोन स्यात् । न द्वितीयः गौरवात् । तृतीये त्वागत द्योतकत्वं तात्पर्यग्राहकत्वलाभात् इति भावः । दृश्यते इत्यत्र कर्मणीति शेषः॥१२॥
तच्चादिष्वपि तुल्यमित्याह ।